SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ सप्तमऽध्याये प्रथममाह्निकम् ___EE] २८३. तदभावादणु मनः ॥ २३ ॥ तस्य विभवस्याभावात् मनः आकाशवत् महत् न भवति । शरीरान्तर्मात्रवृत्तित्वात् तस्य विभवाभावः। मध्यमपरिमाणे च न किञ्चित् प्रमाणम् । तस्मात् तदणु । द्रव्यं हि तत् । ततस्तत्र अवश्यं किञ्चित् परिमाणं वाच्यम् । तत्र अन्यस्यानुपपत्त्या अणुत्वं निश्चीयते ॥ २८४. गुणैदिग्व्याख्याता ॥ २४ ॥ गुणैः सर्वत्र विद्यमानपरत्वतत्प्रत्ययादिरूपः गुणः दिगपि महत्परिमाणवत्तया ज्ञापितैवेत्यर्थः। २८५. कारणे कालाख्या ॥ २५ ।। सङ्कोचे प्रमाणाभावात् 'कारणे' इत्यस्य 'सर्वकार्यकारणे' इत्यर्थः । तस्मिन् काल इत्याख्येति पूर्वमेवोक्तम् । कार्याणि सर्वत्रोत्पद्यन्ते । अतः सर्वत्र कालो वर्तत इति सोऽपि विभुमहांश्चेति सिद्धयति । स्वनिष्ठगुणवशादेव आकाशात्मनोः विभुत्वं सिद्धयति । परनिष्ठगुणवशात् दिक्कालयोः। अनेन विशेषेण एषां निरूपणे क्रमोल्लङ्घनम् । तदभावादिति विभवस्य तच्छब्देन परामर्शसौकर्याय मनस: मध्ये निवेशः॥ इति कणादसूत्रवृत्ती सुगमायां सप्तमेऽध्याये प्रथममाह्निकम्
SR No.010559
Book TitleSugama Vaisheshika Sutra Vrutti
Original Sutra AuthorN/A
AuthorRanganathacharya
PublisherGanganath Jha Kendriya Sanskrit Vidyapitham Prayag
Publication Year1979
Total Pages154
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy