________________
तत्त्वार्थसूत्राणामनुक्रमः ॥ २ ॥
१२८
१२९
अथ द्वितीयोऽध्यायः सूत्राणि
पृष्ठाः .. सूत्राणि - - - -
पृष्ठाः
१७ निवृत्त्युपकरणे द्रव्येन्द्रियम् १ औपशमिकक्षायिको भावौ मिश्रश्च जीवस्य स्वतत्त्वमौ-- १८ लब्ध्युपयोगी भावेन्द्रियम्
१२७ 'दयिकपारिणामिको च ૨૦૮ १९ स्पर्शनरसनघ्राणचक्षुः श्रोत्राणि.
१२८ २ द्विनवाप्टादशैकविंशतित्रिभेदा यथाक्रमम्
२० स्पर्शरसगन्धवर्णशब्दास्तदर्थाः ३ सम्यक्त्वचारित्रे
१११ २१ श्रुतमनिन्द्रियस्य ४ ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणि च ११२ २२ वनस्पत्यन्तानामेकम्
१२९ ६ ज्ञानाज्ञानदर्शन लब्धयश्चतुस्थित्रिपञ्चभेदाः सम्यक्व २३ कृमिपिपीलिकाभ्रमरमनुष्यादीनामेकैकवृद्धानि चारित्रे संयमा संयमाश्च
११३ २४ सज्ञिनः समनस्काः ६ गतिकपायलिंगमिथ्यादर्शनाज्ञानासँयतासिद्धलेश्या
२५ विग्रहगतौ कर्मयोगः ___श्चतुश्चतुरुत्र्येकैकैकैकषड्भेदाः
११४ २६ अनुश्रेणि गतिः ७ जीवभव्याभव्यत्वानि च
२७ अविग्रहा जीवस्य ८ उपयोगो लक्षणम् -
११६ २८ विग्रहवती च संसारिणः प्राक्चतुर्व्यः ९ स द्विविधोऽष्टचतुर्भेदः
११९ २९ एकसमयाऽविग्रहा १० संसारिणो मुक्ताश्च
३० एकं द्वौ त्रीन्वाऽनाहारक: ११ समनस्काऽमनस्काः -
१२३ ३१ सम्मूर्च्छनगर्भोपपादा जन्म १२ संसारिणस्त्रसस्थावराः ..
३२ सचित्तशीतसंवृत्ताः सेतरा मिश्राश्चैकशस्तधोनयः १३ पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः ..
१२४
३३ जरायुजाण्डजपोतानां गभः १४ द्वीन्द्रियादयस्वसाः -
१२५ ३४ देवनारकाणामुपपादः १५ पञ्चेन्द्रियाणि
१२६ ३५ शेपाणां सम्मूर्च्छनम् १६ द्विविधानि
, | ३६ औदारिकवैकियिकाहारकतैजसकार्मणानि शरीराणि १३८