________________
TER
-
-
-
-
श्लोक-“अथ सर्वगुणोपेतः कालः परमशोभनः॥ ययेवाजनजन्मक्ष शान्तर्वाग्रहतारकम् ॥३॥ दिशः प्रसेदुर्गगनं निर्मलोडुगणोदयम् ॥ मही मङ्गलभूयिष्ठा पुरयामबजाकरा ॥२॥ नद्यः प्रसन्नसलिला हृदा जलरुहश्रियः॥ द्विजालिकुलसन्नादस्तवका वनराजयः ॥३॥ ववौ वायुः सुखस्पर्शः पुण्यगन्धवहः शुचिः॥ अग्नयश्च द्विजातीनां शान्तास्तत्र समिन्धत ॥ ४॥ मनांस्यासन् प्रसन्नानि साधूनामसुरद्रुहाम् ॥ जायमानेऽजने तस्मिन्नेदुदुन्दुभयो दिवि ॥५॥ जगुः किन्नरगन्धर्वास्तुष्टुवुः सिद्धचारणाः॥ विद्याधर्यश्च ननृतुरप्सरोभिः समं तदा ॥६॥ मुमुचुमुनयो देवाः सुमनांसि मुदान्विताः॥ मन्दमन्दं जलधरा जगर्जुरनुसागरम् ॥ ७॥ निशीथे तम उद्भूते जायमाने जनार्दने ॥ देवक्यां देवरूपिण्यां विष्णुः सर्वगुहाशयः॥ ८ ॥ आविरासीद् यथा प्राच्यां दिशीन्दुरिव पुष्कलः” ॥ याको तीन बेर पाठ करके तीन वेर घण्टा बजावनों । और टेरा खोलिके दर्शन करावने । ता समय झालर, घण्टा, शंख, झाँझ, पखावज, नगारा, बाजे, कीर्तन होय । ता पाछे प्रभूनसों आज्ञा मांगके छोटे बालकृष्णजी अथवा श्रीगिरिराजजी,वा श्रीसालगरामजीकों पीढ़ापें पधरावनें । और दर्शन खोलने । अब तुलसी महामन्त्रसों चरणारविन्दमें समर्पिके पास पञ्चामृतको साज तैयार राखनों। श्रौताचमन करनों। प्राणायाम करि हाथमें जल अक्षत लेके सङ्कल्प करनों।
संकल्प। ॐहरिः ॐ श्रीविष्णुर्विष्णुः श्रीमद्भगवतो महापुरुषस्य श्रीविष्णोराज्ञया प्रवर्त्तमानस्याद्य श्रीब्रह्मणो द्वितीयप्रहरार्दै
sanna
COMMONDARSa
nmanee