________________
सर्व कुर्यादिति स्थितिः" ॥२०८॥ और अन्याश्रयको लेशहू न करिये । तदुक्तम्-" अहं कुरङ्गीहकू,गीसंगीनांगिकृतास्मि यत् ॥ अन्यसम्बन्धगन्धोऽपि कन्धरामेव बाधते ” ॥२०९॥ इतिवाक्यात् अरु एतन्मार्गीयके मुखसों श्रीमद्भागवतकथादि भगवद्भक्ति ग्रन्थादिक श्रवण करिये। उपरांत अलौकिक लौकिक कार्य होय सो करिये । पाछे इच्छाहोय तो स्वस्त्रीको समाधान करिये । परन्तु विषयासक्ति विशेष न करिये । उक्तं सन्यासनिर्णये--" विषयाक्रान्तदेहानां नावेशः सर्वदा हरेः” इति । किंच पाछे स्वच्छ होयके चरणामृत लेइ निरोधलक्षणको पाठकरिये । श्रीमदाचार्य महाप्रभूनको तथा श्रीगुसांईजीकों स्मरण करि अन्तःकरणको भगवतलीला विषे राखिये । निद्राभावार्थ न तु सुखार्थ करिये । अरु चतुःषष्ठि अपराधते सावधान रहिये । या भाँति सावधान रहे तो कृतार्थ होय । किमधिकम् ॥" श्रीवल्लभाचार्यमते फलं तत्प्राकटयमात्रं त्वभिचारहेतुः। सेवैव तस्मिनवधोक्तभक्तिस्तत्रोपयोगोऽखिलसाधनानाम् " ॥ २१० ॥ ततो यदिन्दीवरसुन्दराक्षीवृतस्य वृन्दावनवन्दितांग्रेः । सर्वात्मभावेन सदास्यलास्यनस्यानशंसा हि फलानुभूतिः॥२१॥ इति श्रीपुष्टिमार्गीयाह्निकम् ॥ श्रीमद्रजराज श्रीहरिरायजीकृत नित्यसेवा मङ्गलासों लेके शयन पर्यन्त सेवा, भाव विज्ञप्तिके श्लोकसुद्धा लिखी है और सब श्लोक नित्य न बनें तो याको भावही विचार सब सेवा करनी। और समयसमयके कीर्तन गाय भाव विचारनो। और एतन्मार्गीय वैष्णवनकू तो सर्वोत्तमजी और वल्लभाख्यानको पाठ नित्य नेमसों करनों । इति श्रीसातों घरकी नित्यसेवा प्रकार तथा उत्सवको प्रकार विधिपूर्वक संक्षेपसों लिख्यो है ॥ इति ॥