________________
APANEERE
--
-
-
ततः प्रभु साष्टांगं नत्वा विज्ञापयेत् । "स्वदोषाञानामि स्वकृतिविहितैः साधनशतैरभेद्यांस्त्यक्तं चापटुतरमना यद्यपि विभो ॥ तथापि श्रीगोपीजनपदपरागांचितशरास्त्वदीयोस्मीति श्रीव्रजनृप न शोचामि मुदितः ॥१५२॥ प्रभो क्षमस्व भगवन्नपराधं मया कृतम् । अङ्गीकुरुष्व मत्सेवां न्यूनामपि कृपानिधे ॥ १५३ ॥ अपराधसहस्राणि क्रियन्तेऽहर्निशं मयादासोऽयमिति मां ज्ञात्वा क्षमस्व श्रीवल्लभ प्रभो ॥ १५४॥ स्वल्पेनैवापराधेन महता वा बजेश्वर ॥ अस्मानुपेक्षसे च त्वं स्वकीयान् किं ब्रुवे तदा ॥ १९५॥ त्वदीयत्वं निश्चितं नस्तव भर्तृत्वमप्युत ॥ कालकमस्वभावानामीशतत्त्वं मयि प्रभो ॥ १५६॥ अतः कालादिनं दुःखं भवितुं च न नोऽ हति ॥ अपराधेप्युपेक्षा तु नोचिता सेवकेषु ते ॥ १५७॥ उपेक्षयैव कालादिर्भक्षयत्यन्यथा न हि ॥ बाहिर्मुख्यात्कालजातं दुःखं च जहि तत्प्रभो ॥ १५८ ॥ तद्वैपरीत्यं कृपया भाविन्यैवान्यथा न हि ॥ दोषाश्रयत्वं सहजं ज्ञात्वैव युररीकृतिः॥ १५९ ॥ दंडः स्वकीयतां मत्वेत्येवं चेदिष्टमेव नः॥ अस्मासु स्वीयतां मत्वा यत्र कुत्र यदा तदा ॥ १६० ॥ यद्यत्करिष्यत्यखिलं तदस्तु प्रतिजन्मनः ॥ इदमेव सदा प्रार्थ्यं त्वदीयत्वं ब्रजेश्वर ॥ १६१ ॥ दुःखासहिष्णुस्त्वत्तोऽहं तथापि प्रार्थये प्रभो ॥ तथैव सम्पादय नो नापराधो यथा भवेत् ॥ १६२॥ अपराधेऽपि गणना नैव कार्या ब्रजाधिप ॥ सहजैश्वर्यभावेन स्वस्य क्षुद्रतया च नः” ॥ १६३॥ इति ॥ - पाछे सखडी, अनसखडी प्रसाद न्यारे न्यारे पात्रमें ठलाय पात्र मांजिये । तदा पात्राणि मार्जयेत् “ गोकुलेश तवोच्छिष्ट
-
RANARSamananew
-
-
-
-
INTERNETE
miracks