________________
00000000000000000000000000000000
पृ ५ विषय । १६ १२ अभयदाने श्रीशान्तिनाथ-मेघकुमारा-ऽऽरामिकादीना इष्टान्ता ।। २१ १० जीवहिंसाया माधवगोपालदृष्टान्त । २२ ९ सुपायशब्दार्थ । २३ ८ सुपात्रदाने शालिभद्र-मूलदेवचन्दनवालादीनां दृष्टान्ता । ३३ ६ राजसादिदाननिरूपणम् । ३४ २ सद्दाने परिहार्याणि पञ्च दूपणानि । ३४ ५ दानभूपणानि । ३४ ९ कृपणधननिष्फलता।
६ निरपेक्षदाने भागवतदृष्टान्त । ३ मुघाजीविदृष्टान्त । ४ अनुकम्पादाने पात्रापात्रविचारराहित्यम् । ३ तत्र श्रीसम्प्रतिभूपदृष्टान्त ।
७ अन्नदाने श्रीरामचन्द्रदृष्टान्त । ४० ११ अन्नदानप्रवन्धे सा०जगदृष्टान्त । ४२ १ साजगप्रतिस्पर्धिवीसलदेववृत्तान्त । ४३ २ श्रीभीमसाधुदृष्टान्त । ५३ ५ अन्नदाने श्रीभोजराजशेखरयो संवाद ।
पृ प विषय । ४४ १ तत्र श्रीविक्रमादित्यभूपालदृष्टान्त । ४५ १ उचितदानम् । ४५ ८ प्रासादनिष्पत्त्यादौ श्रीवाग्भटमन्त्रिप्रमुखदृष्टान्त । ४६ ५ पड्कप्रियकुम्भकारनरवाहनभूपयोदृष्टान्त । ४६ ९ उचितदाने मुगलराजगोपालनायकभयो सवाद । ४७ ११ सिद्धभूपाल श्रीपालकव्योदृष्टान्त ।
२ उचितदाने खगारनृपोदाहरणम् । ६ जयसिंहसूरिगोपालनाथभट्टयो कथा । २ सिद्धसेनाचार्यश्रीविक्रमादित्यनरेन्द्रयो सवाद । ४ श्रीविक्रमार्कधर्माधिकारिणो सवाद ।
४ कीर्तिदानम् । ५२ ८ दातृविरुदानि । ५२ १२ भोगिबिरुदानि । ५३ १ नृपतिविरुदानि । ५३ ९ व्यवहारिमन्त्रिविरुदानि । ५४ सामान्यबिरुदानि । ५४ ४ कीर्तिदानोदाहरणे श्रीविक्रमादित्यवैतालिकयो सुन्दरो वृत्तान्त ।
000000000000000000000000000000000000000000000000000000