________________
उपदेशतरङ्गिण्या विषयानुक्रमः ।
0000000000000000000000000000000000
प्रथमस्तरङ्गः। पृ पं. विपयः।
'पृ प विषय । १ १ मालारम्भ.।
६ ४ पुरुषप्रवर्तितानि तीर्थानि न तु तीर्थप्रवर्तिता पुरुषास्ततो वसु-18 २ १ अन्यारम्भप्रतिज्ञा ।
धाभरण पुरुप एव । २ ३ सामान्यविशेषपुरुपयो प्रशसा ।
७२ लक्ष्म्या माहात्म्यम् । २ १२ सिद्धपुरुपत शत्रुञ्जयस्य श्रीसिद्धक्षेत्रमिति संज्ञा ।
८ १२ अन्यायोपार्जितवित्तनिन्दा । ४ १ रैवत (गिरिनार) तीर्थमहिमा ।
९ १२ दानप्रशसा। - ४ ९ अर्बुदाचलतीर्थप्रशसा।
११ २ कार्पण्ये नवनन्दनरेन्द्राणां मम्मणश्रेष्ठिनश्च दृष्टान्तौ । ५ १ नागहूनवखण्डपार्श्वनाथतीर्थप्रशसा ।
१२ ३ दाने सुपानप्रशसा । ५ ७ अष्टापदतीर्थमहिमा ।
१३ ४ सुपात्रस्वरूपम् । ५ १० सेरीसकतीर्थवृत्तान्त ।
८ सुपात्रदाने युधिष्ठिरदृष्टान्त । ५ १२ तारणदुर्गतीर्थप्रशंसा।
७ दानस्य दशधा स्वरूपम् । ६ २ जीरापल्लिफलवर्धिकलिकुण्डादीनां बहूनां तीर्थानां नामोल्लेख.।। १५ ६ अभयदानप्रशसा ।
3860000000000000000000uuminum