SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ 3०००००००००००००००००००००००००००००००००००००००००००००००००० कुमरपाल ! मत चिंतकरि चिंतिउं किंपि न होइ । जिणि तुझ राज समप्पिउं चिन्त करेसि सोइ ॥२०५॥ जयः समजनि। जीयाच्चिरं कीर्तिलतालवालः कुमारपालः क्षितिपालभावान् । यस्य प्रतापः शिशिरेऽप्यरीणां खेदोदविन्दुनधिकांश्चकार ॥ २०६ ॥ युधि स्वयं यः किल जाङ्गलेशं बली विजिग्ये किमु चित्रमत्र । अनूपभूपो वणिजाऽपि यस्य जितो यतः कौङ्कणचक्रवर्ती ॥ २०७॥ विहारं कुर्वता वैरिवनिताकुचमण्डलम् । महीमण्डलमुदण्डविहारं येन निर्ममे ॥ २०८ ॥ करवालजलैः स्नातां वीराणामेव योऽग्रहीत् । धौतां बाप्पाम्बुधाराभिर्निर्वीराणां तु न श्रियम् ॥२०९॥ शूराणां संमुखान्येव पदानि समरे ददौ । यः पुनस्तत्कलत्रेपु मुखं चक्रे पराङमुखम् ॥२१०॥ पादलग्नैर्महीपालैः पशुभिश्च तृणाननैः । यः प्रार्थित इवात्यर्थमहिंसावतमग्रहीत् ॥२११॥ जन्तूनामवनं सप्तव्यसनानां निषेधनम् । वादनं न्यायघण्टानां रुदतीधनवर्जनम् ॥२१२॥ स्वर्गे न क्षितिमण्डले न वडवावक्र न लेभे स्थितिं त्रैलोक्यैकहितप्रदाऽपि विधुरा दीना दया या चिरम् । "Noooooooooooooooooooooooooooooooooooooo..
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy