SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ नि । एवं कोरण- १ पत्राभरणोपमानि रत्नसुवर्णाभरणानि । ततः स्वकुलं नगरे समानीतम् ॥ इति धर्मोपदेशः ११ ॥ 5000000000000000000000000000000000000000000000000000 बुढेः फलं तत्त्वविचारणं च देहस्य सारं व्रतधारणं च । अर्थस्य सारं किल पात्रदानं वाचः फलं प्रीतिकरं नराणाम् ॥१॥ भाग्येन प्राप्तानामेषां चतुर्णा विवेकिना फलं ग्राह्य बुद्धेः । यथा-- षट्पदः पुष्पमध्यस्थं यथा सारं समुद्धरेत् । तथा सर्वेपु कार्येपु सारं गृह्णाति बुद्धिमान् ॥ २ ॥ देहसारं यथा-- अथिरेण थिरो समलेण निम्मलो परवसेण साहीणो। देहेण जइ विढप्पइ धम्मो ता किं न पज्जत्तं ॥ ३॥ दानं वित्ताद् ऋतं वाचः कीर्तिधर्मी तथायुषः । परोपकरणं कायादसारात् सारमुद्धरत् ॥ ४ ॥ क्षेत्रं रक्षति चञ्चा सौधं लोलत्पटी कणान् रक्षा । दन्तात्ततृणं प्राणान् नरेण किं निरुपकारेण ॥५॥ कस्तूरी पृषतां रदाः करटिनां कृत्तिः पशूनां पयो धेनूनां छदमण्डलानि शिखिनां रोमाण्यवीनामपि । पुच्छस्नायुवसाविषाणनखरस्वेदादिकं किंचन स्यात्कस्याप्युपकारि मर्त्यवपुषो नामुष्य किञ्चित् पुनः ॥६॥ (२७८)
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy