SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ 50000000000000000000000000000000000000000000000000000 नार्थमाकारितौ। घेघस्य घृतादिकां भृशं भक्तिं करोति स्म, मेघस्य स्वल्पामेव । तदा स्वभाजनं शीर्षे चटाप्य नाट्यं कुर्वता मेघेनाभाणि-- ___गरथह गउरव नो नरह अवर म कारण जोइ । घेघा घलहल नामीइ मेघा टीप न होइ ॥ ७॥ एवं केनापि बान्धवेन स्वभगिनी पूर्व निर्धनत्वादसंमानिता, पश्चात्सधनत्वात् भृशं भोजनाच्छादनादिना संमान्यमाना चाह-ना गला खींट लाओ जिमउ रे ! जिमओ ॥ तथा प्रियवस्त्वागमोऽपि पुण्यादेव । यतः-- श्रान्तस्य यानं तृषितस्य पानमन्नं क्षुधार्तस्य भये च रक्षा । एतानि यस्योपनयन्ति काले तं लक्षणज्ञाः प्रवदन्ति धन्यम् ॥ ८॥ सौख्याप्तिः पुण्यादेव । यतःसरभससुरगणसहितः सुरयोपिज्जनितनृत्यसंगीतः । सुरलोके सुरनाथो भवति हि पुण्यानुभावेन ॥३॥ तथा-राजकुले मान्यता पुण्यात् प्राप्यते । यतःदेवाण वरं सिद्धाण दरिसणं गुरुनरिन्दसम्माणं । गयभूमिनट्ठदव्वं पामिज्जइ पुन्नरेहाइ ॥ १० ॥ ooooooo0000000000000000000000000000ooooooooo
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy