SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ ००००००००००००००००००000000000000000000000000000 फलं च पुष्पं सुतरुस्तनोति वित्तं च तेजश्च नृपप्रसार -- ऋद्धिं प्रसिद्धिं तनुते सुपुत्रो मुक्तिं च मुक्ति च जिनेन्द्रधर्मः ॥१॥ यथा-सुवृक्षाः सहकारदाडिमादयः पुष्पफलशालिनो जगदाह्लादका भवन्ति । यतःमञ्जरिभिः पिकनिकरं रजोभिरलिनं फलैश्च पान्थगणम् । मार्गसहकार! संततमुपकुर्वन् नन्द चिरकालम् ॥२॥ ___ जातीचम्पकादयः सुवृक्षा विफलवेन न विश्वाह्लादकाः, यतः-चम्पकःजिहिं परिमल तिहिं तुच्छदल जिहिं दल तिहिं नवि गन्ध। रे चंपय ! तुह तिन्नि गुण सदल सुरूव सुगन्ध ॥३॥ इत्यादिगुणवानपि भ्रमरौनष्फलवेन परित्यज्यते । यदुक्तम्-भावशतके-- काचित् कान्ता रमणवसतौ प्रेषयन्ती करण्डं प्रेयोवस्त्वाकलितमलिखद् व्यालमस्योपरिष्टात् । गौरीनाथं झगिति चकिता चम्पकं चात्र भावं पृच्छत्यार्यान् विपुलधिषणो मल्लिनाथः कवीन्द्रः॥४॥ वसन्तविलासेऽपि-- अलियुग ! चरण न चांपए चापए अति हि सुगन्ध । रूडए दोहग लागए आगए एह निबन्ध ॥५॥ यथा नरेन्द्रप्रसादः लक्ष्मी प्रतापं च दत्ते । यतः (२६८) -0000००००००००००००००००००००००००००००००००००००००००००
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy