SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ 0000000000000000000000000000000000000000000000000000000 जिणभत्ती गुरुविणओ छव्विहआवस्सयम्मि सज्झाओ । दाणं शीलं च तवो सब्भावण भावमंगलयं ॥९॥ भावधर्ममङ्गलाराधने फलं यथा___ धम्मो मंगलमुक्किटं अहिंसा संजमो तवो । देवा वि तं नमसंति जस्स धम्मे सया मणो ॥ १० ॥ दृष्टान्तो यथा-धम्मिल्लादीनां सुसंपदः।। सत्स्वामी सन्मित्रं सद्बन्धुः सत्सुतः सत्कलत्रम्। सत्सुजनः सङ्कृत्यो धर्मादन्यदपि सत् सर्वम् ॥११॥ धण धन्नं च सुवन्नं रुप्पं कुवियं तहेव खित्तं च । वच्छं दुपयं चउप्पयं च बाहिरिया संपया नवहा ॥१२॥ कित्ती जसो सुअत्थो गुणा सुमित्तं कला य विन्नाणं । ईसरियं च महत्तं पयाव दसहा य अवराओ ॥१३॥ __ दृष्टान्तो विक्रमार्कस्य पुण्याद्' राज्यप्राप्तिः, द्विसुवर्णपुरुपप्राप्तिः, भट्टमात्रदत्तश्रेष्ठिप्रमुखाः सुहृदः, आग्निवेतालादयः सभृत्याः, दानगुणजा आचन्द्रार्क कीर्तिः ॥ तथा सौख्यपरम्परा च-- भोजनं सूक्ष्मवस्त्राणि ताम्बूलं सौधसंस्थितिः। पल्यह्न मर्दनं स्नानं कर्पूरं कुसुमानि च ॥ १४ ॥ भोज्यं भोजनशक्तिश्च रतिशक्तिर्वरस्त्रियः । विभवो दानशक्तिश्च नाल्पस्य तपसः फलम् ॥१५॥ (युग्मम्) | घरबालामुहकमलं बालमुहं धूलिधूसरच्छायं । सामिमुहं सुपसन्नं तिन्नि वि सग्गं विसेसन्ति ॥ १६ ॥ (२६०) 000000000000000000000000000000000000000000000000000
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy