SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ श्रीसर्वज्ञप्रणीतधर्मं सृजतां पुंसामेते पदार्थाः संपनीपद्यन्ते । कथमिति १, मङ्गलानि द्विधा लोके प्रोक्तानि मुनिपुङ्गवैः । सद्द्रव्यभावभेदाभ्यां तद्भावा बहवोऽत्र च ॥ २ ॥ दधिदूर्वाऽक्षतचन्दनवर्धापनबन्दिवृन्दजयवादाः । सर्वेभ्योऽभ्यधिकतरं मङ्गल्यं धर्म एव सर्वत्र ॥ ३ ॥ दधिमधुघृतदूर्वाचन्दनेन्दीवराणि ध्वजगजचमराश्च च्छत्रसिंहासनानि । कमलकलशवीणावेणुभृङ्गारहाराः श्रवणवचनवीक्षास्पर्शनैर्मङ्गलानि ॥ ४ ॥ दप्पणभद्दासणवद्धमाणसिरिवच्छमच्छवरकलसा । सत्थीनंदावत्ता कहिया इह अट्ठ मंगलया ||५|| देवपूजा गुरोः पूजा विवाहादिमहोत्सवाः । बन्दिनां जयवादाश्च भवन्ति कृतिनां गृहे ॥ ६ ॥ बाला वो तुरयाण हिंसणं बंदिविदनिग्घोसो | गुरुओ मंथासदो धन्नाण घरे समुच्छलइ ॥ ७ ॥ एतानि द्रव्यमाङ्गलिकानि कृतपुण्यानां गृहे भवन्ति । यतः हस्तीन्द्रा मदभिन्नगलकरटास्तिष्ठन्ति निद्रालसा द्वारे हेमविभूषिताश्च तुरगा हेषन्ति यद् दर्पिताः । वीणावेणुमृदङ्गशङ्खपणवैः सुप्तश्च यो बोध्यते तत्सर्व सुरलोकभूतिसदृशं पुण्यस्य विस्फूर्जितम् ॥ ८ ॥ दृष्टान्ताः श्रीशान्तिनाथचक्रवर्त्यादीनाम् ।
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy