SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ चाणक्येऽपि च-त्यजेद्धर्म दयाहीनं क्रियाहीनं गुरुं त्यजेत् । त्यजेक्रोधमुखीं भार्या निःस्नेहान् बान्धवांस्त्यजेत् ॥ ३ ॥ क्रियाकलापः सकलोऽपि दयाञ्चित एव सार्थकः। दयां विना देवगुरुकमार्चास्तपांसि सर्वेन्द्रिययन्त्रणानि । दानानि शास्त्राध्ययनानि सर्व सैन्यं गतखामि यथा वृथैव ॥ ४॥ दृष्टान्ता यथाशशकात् कुञ्जरो मेघो मेतार्यः क्रौञ्चतः शिवम् । कपोताच्छान्तिनाथोऽभूत् सुव्रतः षष्टियोजनाम् ॥ ५॥ कृषीमृगः पुष्पचूलो मत्स्यवतीकुमारकः । दामन्नकमुखा ह्येते स्युर्दयागुणशालिनः ॥ ६ ॥ माण्डव्यः शूलिकाभिन्नो विद्धो बाणेन केशवः । तीर्थचारी छिन्नहस्तोऽनिष्टोऽभूद्गङ्गदत्तकः ॥ ७ ॥ वैराग्यं सनत्कुमारचक्रिवद्यथा-- विदेहं कुष्ठाकान्तं दृष्ट्वा चिन्तयति-मृत्योर्बिभेषि किं बाल! स च भीतं न मुञ्चति ।अजातं नैव गृह्णाति कुरु यत्नमजन्मनिट शमसुखशीलितगनसामशनमपि द्वेषमेति किमुकामाः ?। स्थलमपि दहति झषाणां किमङ्ग! पुनरुज्ज्वलो वह्निः ॥९॥ (२३७) -00000000000000000000000000000000000000000000000000 nnnnnnnnnnD00000००००००००००००००००००० 0000000000
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy