________________
००००००००००००००००००००००००००००००000000000000000000000000
चिलातीपुत्रकथा वंकचूलकथा ॥ सज्झाएण पसत्थं झाणं जाणइ य सव्वपरमत्थं ॥ ५॥ पुव्वभवे विय नाणं विराहिऊणं तहा दुही होउं । बीयभवे सज्झाया मासतुसो केवली जाओ ॥ ६ ॥ मासतुसकथा वाच्या। दानं दातव्यम् । यतः
दानेन भूतानि वशीभवन्ति दानेन वैराण्यपि यान्ति नाशम् ।
परोऽपि बन्धुत्वमुपैति दानात्ततः पृथिव्यां प्रवरं हि दानम् ॥ ७ ॥ चन्दनबालामूलदेवशालिभद्रादीनां दृष्टान्ताः । व्रतपालने अम्बडपरिव्राजककृतपरीक्षाप्राप्तप्रतिष्ठामुलसाश्राविकादृष्टान्तः ॥ इत्यर्थोपदेशः ५१ ॥
000000000000000000000000000000000000000000000000000000
दया दीनेपु वैराग्यं विधिवज्जिनपूजनम् । विशुद्धा न्यायवृत्तिश्च पुण्यं पुण्यानुबन्ध्यदः ॥ १॥ इमानि पुण्यानि पुण्यानुबन्धीनि चटत्प्रकर्षसंपत्सुगतिप्रदानि । तत्र जीवदया यथा--
दानं दरिद्रस्य विभोः प्रशान्तियूनां तपो ज्ञानवतां च मौनम् । इच्छानिवृत्तिश्च सुखोचितानां दया च भूतेषु दिवं नयन्ति ॥ २ ॥
(२३६)