SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ कन००००nono10000000000000000000000000000000000000oooooos परोपकारः सुकृतैकमूलं परोपकारः कमलादुकूलम् । परोपकारः प्रभुताविधाता परोपकारः शिवसौख्यदाता ॥७॥ दृष्टान्तो यथा__परकज्जकरणनिरया महाणुभावा चयंति नियकज्जं । असिवोवसमणभेरि पत्यंतो वासुदेवव्व ॥ ८ ॥ _अन्यदा सौधर्मेन्द्रो निजसभायां प्राह-भो देवाः! भुवि श्रीकृष्णः कस्याप्यवगुणं न वदति । तच्छ्रत्वा | कश्चित्सुरः परीक्षार्थमागत्य श्रीकृष्णस्य मार्गे गच्छतः श्वानं मृतं दुर्गन्धं श्यामं कृतवान् । कृष्णः सर्वावगुणान् । त्यक्त्वा मरकतस्थाले मुक्ताफलवत्,आकाशे तारकपतिवत् , सारमेयस्य कृष्णे शरीरे दन्ता धवला भ्राजमानाःसन्ति। दोषजालमपहाय मानसे धारयन्ति गुणमेव सज्जनाः । क्षारभावमपहाय वारिधेय॒ह्नते सलिलमेव वारिदाः ॥९॥ तद् दृष्ट्वा सुरस्तुष्टः शक्रप्रशंसादि चाख्यत् । श्रीकृष्णः प्राह-भो देव ! यदि तुष्टोऽसि, तदा तथा कुरु। यथा सर्वजनानां रोगो न भवति । यतः अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानां च वसुधैव कुटुम्बकम् ॥ १० ॥ देवेन चन्दनभेरी समर्पिता, प्रोक्तं चास्याः शब्देन षण्मासान् जने रोगा न भवन्ति । सुरस्तिरोदधे । एवं रोगे नश्यति कालान्तरेण भेरीपालकस्तां लोभेन खण्डीकृतवान् ; पुना रोगोपशमनाय कृष्णो धन्वन्तरिवैतरणीनामानौ । (२३१) 360००००००००००००००००००००००००००००0000000000000wsex. २४
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy