SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ 000000000000000000000000000000000000000000000000 पूजय सद्यस्कसुगन्धकुसुमैः कनकमययवशालिस्वस्तिकाष्टमङ्गलाऽऽलिखनादिप्रकारैः । यतः-- नैवेद्यैः सजलैः शिवाध्वसुखदं स्पष्टं समं शम्बलं धूपेनोर्द्धगतिः सुगन्धितदिशा वासेन शुभ्रं यशः । नृस्वर्गादिफलं फलैश्च कलमैः स्वस्याऽऽढ्यता चाऽक्षतैः पुष्पैर्लोकशिरःस्थितिः शिवतनुर्दीपैर्जिना फलम् ॥२॥ तथा गुरुं गुणवन्तं कृष्णवद् वन्दय । यथा-श्रीकृष्णेन नेमीश्वरप्रमुखाप्टादशसहस्रसाधवो वन्दनैर्वन्दिताः। यतः-नीआगोअं खवे कम्मं उच्चागोअं निबंधए । सिढिलं कम्मगंठिं तु वंदणेणं नरो करे ॥ ३ ॥ तित्थयरत्तं संमत्तं खाइयं सत्तमीइ तइआए । साहूण वंदणेणं बद्धं च दसारसीहेणं ॥ ४ ॥ अभिगमणनमंसणेणं पडिपुच्छणेण साहूणं । चिरसंचियं पि कम्मं सिढिलेइ दसारनेआ वा ॥ ५ ॥ __ न तु वीरातन्तुवायवत् भावं विना स्वामिप्रतिपत्तिदाक्षिण्यखशोभादर्शनाऽऽहाराद्यर्थ वन्दनीयाः । तथा दानं श्रेयांसकुमारवत् । रिसहेससमं पत्तं निरवज्ज इक्खुरससमं दाणं । सेयंससमो भावो हविज्जइ मग्गिअं हुज्जा ॥ ६ ॥ शीलं सुदर्शनश्रेष्ठिवत् । यथा-- अन्नाणी विय गोवो आराहित्ता मओ नमुक्कारं । चंपाए सिट्ठिसुओ सुदंसणो विस्सुओ जाओ ॥ ७ ॥ ___(२२६) Dooooooooooooooooooooo oooooOoooooooooooooooo
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy