SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ coooooooooooooooooooooooooooooooooooooooooooooooooh ज़िनप्रणीतधर्माराधनसावधानैर्मानुष जन्म सफलीकार्यम् । यदुक्तम्-- जिनेन्द्रपूजा गुरुपर्युपास्तिः सत्त्वानुकम्पा शुभपात्रदानम् । गुणानुरागः श्रुतिरागमस्य नृजन्मवृक्षस्य फलान्यमूनि ॥ २ ॥ तत्र जिनपूजा--विपुलमजुलमङ्गलकारणं दुरितसंततितापनिवारणम् ।। जनितविश्वमनोरथपूरणं कुरुत भव्यजनाः! जिनपूजनम् ॥ ३ ॥ जिनेन्द्रपूजनध्यानमपि खर्गापवर्गदम् । स्थविराया इव भवेद् भव्यानां भावयोगतः ॥ ४ ॥ तथाहि-श्रीकाकन्द्यामभूत्पुर्या जितारिरवनीश्वरः । दरिद्रोपद्रुता तत्र स्थविरैका वराकिका ॥ ५॥ अन्यदा समवासार्षीतू श्रीवीरो जिननायकः । राजा प्रजायुतो नन्तुं ययौ सर्वर्द्धिवर्द्धितः ॥ ६॥ तस्मिन्नवसरे वृद्धा गृहीत्वा काष्ठभारकम् । वलमाना जिनं दृष्टवती राजादिपूजितम् ॥ ७ ॥ हर्षप्रकर्षतश्चित्ते चिन्तयामास विस्मिता । अयमेव देवो विश्वे सुराऽसुरनमस्कृतः॥ ८॥ मया प्राच्यभवे नाऽयं पूजितो जगदीश्वरः । तेनाहं दुःखसंभारमग्नाऽभवमिह ध्रुवम् ॥ ९॥ पूजयाम्यधुना पूज्यं पूज्यैरपि निरन्तरम् । येनागामिभवो मे स्यात् सौख्याऽभ्युदयसुन्दरः॥ १० ॥
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy