SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ UHUHU लोहविवज्जिों सिहरहिय नीरंजण निन्नेह । जीवह रक्खणकारणं गुरुदीवो नव एह ॥७॥ नरयगइगमणपडिहत्थए कए तह पएसिणा रण्णा । अमरविमाणं पत्तं तं आयरियप्पभावेण ॥ ८॥ केशिगणधरप्रदेशिनृपकथानकम् । __ अज्ञानतिमिरान्धानां ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ ९ ॥ तथा गोपगिरौ, आमनृपो गीतगानार्थाऽऽगतमातङ्गीरूपमोहितो तत्संसर्गोत्सुकेन नगराबहिर्नव्यकारितावासे गच्छन् खाधीनेऽपि कलत्रे नीचः परदारलम्पटो भवति । संपूर्णेऽपि तटाके काकः कुम्भोदकं पिबति ॥१०॥ भारपट्टबप्पभट्टिसूरिलिखितसुभाषितं दृष्ट्वा शङ्कितः। तदुपरिजन्मस्थानं न खलु विमलं वर्णनीयो न वर्णो दूरे शोभा वपुषि निहिता पङ्कशङ्कां करोति । यद्यप्येवं सकलसुरभिद्रव्यगन्धापहारी नो जानीमः परिलमगुणः कस्तु कस्तूरिकायाः ॥ ११ ॥ -यालादपि हितं ग्राह्यममेध्यादपि काञ्चनम् । नीचादप्युत्तमा विद्यां स्त्रीरत्नं दुष्कुलादपि ॥ १२ ॥ यह सिलसिला पम्मादलितः पुनरपि तत्संगोत्सुकस्तत्र गच्छन् सूरिभिः 5000000000000000000000oo-ooOoooo
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy