SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ व्न्न्न् रेवन्तप्रतिमा हयाः पृथुरया लक्षाणि चैकादश प्रख्याताः पदिकाः समीपरसिका लक्षास्तथाऽष्टादश ॥५॥ इत्यादि श्रीकुमारपालप्रबन्धाद् ज्ञेयम् ॥ इति पुष्पपूजोपदेशः ७ ॥ ००००००००००००००००००००० अंगं गन्धसुअन्धं वन्नं रूवं सुहं च सोहग्गं । पावइ परमपियंपि हु पुरिसो जिणगन्धपूआए ॥ १ ॥ सुरभिघनसारमिश्रकेसरचन्दनवासैः पूजाकारिणां नराणां कर्पूरपालीवत् शरीरपरिमलः कर्पूरसुगन्धवासः स्यात् । श्रीखण्डमलयगिरीयचन्दनैः कनककीलिकाकलितान्तरालस्तेषामङ्गेषु ऊमडिः क्रियते । सुगन्धराजभोगकल्मशालिसुगन्धनासापेयघृतादिभोजनं, केतकीयकाथखदिरवडीएलालवङ्गमिश्रताम्बूलं, शतपत्रचम्पकदलप्रसूनमालाप्रकरभरितशय्या, पद्मिनीस्त्रीपाणिग्रहणादिभोगसामग्री स्यात् ; प्रान्ते मोक्षसौख्यमपि गुणधरकुमारवत् ॥ इति गन्धपूजोपदेशः ८ ॥ अक्खण्डफुडिअचुक्खक्खएहिं पुञ्जत्तयं जिणंदस्स । पुरओ नरा कुणन्ता पावन्ति अखण्डियसुहाई ॥ १॥ आत्मीयभोजनतो विशेषशालिगोधूमादिधान्यैः कोटिलक्षप्रमाणैर्जिनाग्रतः पुञ्जत्रयं ज्ञानदर्शन (१७८)
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy