SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ 00000000000000000000000000000000००००००००००० आणाखण्डणकारी जइवि तिकालं महाविभूईए । पूएइ वीयरयं सर्वपि निरत्थयं तस्स ॥ ५ ॥ तथा देवद्रव्यरक्षावृद्धिकरणं जिनपूजैव । यदुक्तम्वड्ढतो जिणदव्वं तित्थयरत्तं लहइ जीवो। भक्खन्तो जिणदव्वं अणंतसंसारिओ भणिओ ॥ ६॥ ___ भक्खणे देवदव्बस्स परत्थीगमणेण य । सत्तमं नरयं जन्ति सत्तवारा उ गोअमा !॥ ७॥ चेइयदव्वविणासे रिसिघाए पवयणस्स उड्डाहे । संजइचउत्थभङ्गे मूलग्गी बोहिलाभस्स ॥ ८॥ तथा, अष्टाह्निकास्नात्रोत्सवश्रीपर्युषणाकल्पचरित्रपुस्तकवाचनप्रभावनोत्सवाः क्रियन्ते, साऽपि जिनशासनोन्नतिहेतुत्वाद् जिनभक्तिरेव । यतः प्रकारेणाधिकां मन्ये भावनातः प्रभावनाम् । भावना वस्य लाभाय खान्ययोस्तु प्रभावना ॥ ९ ॥ एवं तीर्थयात्रोत्सवादि । इत्यादिप्रकारैः पुण्यवता जिनभक्तिः कार्या ॥ इति श्रीजिनपूजनोपदेशः ३ ॥ ०००००००००००००००००००००००००००००००००००००००००००००००००००००. सयं पमज्जणे पुन्नं सहस्सं च विलेवणे । सयसाहस्सिआ माला अणंतं गीअवाइअं॥१॥ श्रीदेवालयप्रमार्जनेऽङ्गरूक्षकवस्त्रेण जिनप्रतिमाविलग्नरेणुप्रमार्जने वा शतोपवासपुण्यं स्यात् , केसरचन्द (११)
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy