SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ 0000000000000000000000000000000000000000000000000 मन्ताण मन्तो परमो इ मुत्ति धेयाण धेयं परमं इ मुत्ति । तत्ताण तत्तं परमं पवित्तं संसारिसत्ताण दुहाहयाणं ॥ १६ ॥ ताणं अन्नं तु नो अस्थि जीवाण भवसायरे । बुड्डन्ताणं इममुत्तं नवकारं सुपोयणं ॥ १७ ॥ अणेगजम्मन्तरसंचिआणं दुहाण सारीरियमाणसाणं । कत्तो अभव्वाण हविज्ज नासो न जाव पत्तो नवकारमन्तो ?॥ १८ ॥ हरइ दुहं कुणइ सुहं जणइ जसं सोसए भवसमुदं । इहलोए परलोए सुहाण मूलं च नवकारो ॥ १९ ॥ आसतां मनुजा दूरे तिरश्चामपि निश्चितम् । मन्त्रोऽसौ सद्गतिं दत्ते प्रान्तकाले स्मृतोऽपि हि ॥ २० ॥ जिणसासणस्स सारो चउदसपुव्वाण जो समुद्धारो । जस्स मणे नवकारो संसारो तस्स किं कुणइ ? ॥ २१॥ एसो मङ्गलनिलओ भवविलओ सयलसंतिजणओ अ। नवकारपरममन्तो चिन्तिअमित्तो सुहं देइ ॥ २२ ॥ नवकारइक्कअक्खर पावं फेडेइ सत्तअयराणं । पन्नासं च पएणं सागरपणसयसमग्गेण ॥ २३ ॥ किं बहुना ?, (१४९) 00000000000000000000000ooooowwwww.४
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy