________________
0000000000000000000000000000000000000000000000000000
तृतीयं लोचनं ज्ञानं द्वितीयो हि दिवाकरः । अचौर्यहरणं वित्तं विना स्वर्ण विभूपणम् ॥ २० ॥ लेखनीयमतो जैनं शास्त्रं वाच्यं सुबुद्धिभिः । श्रोतव्यमुत्तमैर्ज्ञानं तृतीयं नेत्रमिच्छुभिः ॥ २१ ॥
अथ नियमग्रहणं महालाभाय भवति परलोके इह लोकेऽपि च । यथा-बङ्कचूलस्याज्ञातफल-राजपत्नीकाकमांस-यष्टक्रमपश्चाद्वलनघातमोचनाद्या नियमा जीवितरक्षाकरा बभूवुः । वङ्कचूलकथा प्रसिद्धा ॥ तथामर्तव्यं न निजेच्छया न वितथं वर्षे हिपक्षी विना वक्ष्ये चाऽक्षतनालिकेरिवदनक्षेपो न कार्यों मया ।
पक्वान्नेषु कवेल्लुकानि मिहिरस्नुह्यादिदुग्धानि च क्षीरेषु च्छगणं गणीन्द्र! हरितेप्वाहारणीयं न मे ॥२२॥ . इत्याद्युल्लुण्ठनियमग्रहणपरायणः श्रे०बिमलसुतः कमलो द्वित्रिवारसुगुरूपदेशयोगेऽप्युल्लुण्ठत्वेन मद्गृहद्वाराऽऽसन्नगृहकुम्भकारटालिनिभालनं विना न भोक्ष्येऽहमित्यभिग्रहं जग्राह । कियता कालेन कटाहिलाभादिना महालाभकृत् समजनि, परमार्हतो बभूव ॥
॥ अथ नमस्कारस्मरणा ॥ विमुच्य निद्रां चरमे त्रियामायामार्धभागे शुचिमानसेन ।
(१४६)
oooooooooooooooooooooooooooooooooooooooooooooo--