SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ 2000000000000000000000000000000000000000000000000000000 ज्ञानाऽभयोपग्रहदानभेदात् तच्च त्रिधा सर्वविदो वदन्ति । तत्रापि निर्वाणपथप्रदीपज्ञानस्य दानं प्रवरं वदन्ति ॥ ८॥ कालानुभावाद्' मतिमान्यतश्च तच्चाधुना पुस्तकमन्तरेण । न स्यादतः पुस्तकलेखनं हि श्राद्धस्य युक्तं नितरां विधातुम् ॥ ९ ॥ इत्यादि ज्ञाला पुस्तकलेखन कार्यम् ॥ ॥ इति पुस्तकलेखनोपदेशः प्रथमः ।। ००००००००००००००००००००००00000000000000०००००००००००००००० लेखयन्ति नरा धन्या ये जैनागमपुस्तकान् । ते सर्ववाङ्मयं ज्ञाला सिद्धिं यान्ति न संशयः ॥१॥ तथा श्रीजिनागमलेखकानां विरूपमपि न स्यात् संसारे वसतां सताम् । यतः न ते नरा दुर्गतिमाप्नुवन्ति न मूकतां नैव जडस्वभावम् । ' नैवाऽन्धतां बुद्धिविहीनतां च ये लेखयन्त्यागमपुस्तकानि ॥ २॥ पुस्तकलेखनं हि सकलपुण्यकरणीयदर्शकत्वेन धर्मसत्रागारमिव विभाति । यथा पर्युषणापर्वणि कल्प (१४१) -
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy