________________
०००००००००००
00000000000००००००००००००००००००००००००
| मोद्धारः कृतो महामहोत्सवेन । तस्मिन्नुत्सवे संघार्चायां १४ शतकनकनिघटवेष्टकाः प्रदत्ताः। तदवसरे विस्मृत्या वणिक्पुत्रैमल्लभट्टस्य देशान्तरीयस्य लाक्षाभृतोऽर्पितः। तदनु साधर्मिकवात्सल्ये जायमाने भट्टभोजनक्षणे उष्णशालिदालिपरिवेषणे भट्टेनोत्तार्य कराद् भूमौ मुक्तः,दृष्टः सा०समराकेण,कारणं पृष्टम् । तेनोक्तम्-तव पुण्यं गृहगमनादनु देशान्तरे त्वत्साधर्मिकाणामनुमोदनार्थ प्रकटनीयमस्ति, यदि नोत्तार्यते तदोष्णयोगाद् लाक्षा विलीयते, पश्चाद् वेष्टो रिक्तो निःश्रीको लघुदृश्यते।तदनु समरेण दशाङ्गुलीषु दत्ता नव्याः। तदनु भट्टेन सर्वसंघसमक्षमुक्तम्-भो भोः ! श्रीसंघलोकाः ! शृण्वन्तु शृण्वन्तु--
____ अधिकं रेखया मन्ये समरं सगरादपि । कलौ म्लेच्छबलाकीर्णे येन तीर्थ समुद्धृतम् ॥ २ ॥ तुष्टेन यावज्जीवाह दत्तम् ।
॥ इति जिनबिम्बोपदेशः षष्ठः ॥
००००००००००००००००००००००००००००००००००००००००००००००000000
काराप्य प्रतिमां जैनी पूजयन्ति दिवानिशम् । ये जनास्ते द्रुतं पूज्या भवन्ति महतामपि ॥ १॥ • पत्तनीयसा०जिनदाससुता श्राव्हांसी गन्धारवासिमाहेश्वरिकसा केशवसुतमुकुन्देन सह पाणिग्रहणं
(१३७)