SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ उत्पद्य कलिकालान्तः कार्य कृतयुगोचितम् । कुर्वाणस्याऽन्तरायो हि प्रायो बाधाय जायते ॥४॥ इत्यादि युक्तिभिर्गुरुभिः प्रतिबोधितः। पुनरपि देदोऽवग्-भगवन् ! किं त्विष्टकामयी विधापयिष्यते, हेमपत्रैश्च जटयिप्यते।जगुस्तं गुरवः-मुञ्च एनमाग्रह, कलौ तदपि वहपायाकुलम् । वारितो गुरुभिर्ददो भ्रातृजस्वर्णाभिधानेन तां कारयितुमारेभे । सुधामध्ये मणशतकेसरं क्षिप्तम् , तेन पीतवर्णा समभूत् । ५२सहस्राष्टङ्ककानां लग्नाः । तदनु कूङलोलशालेति प्रसिद्धि प्राप ॥ इति पौषधशालोपदेशः प्रथमः। 000000000000000000000000०००००००००००००००००००00000000000 Cooooooooooo Doooooooooooon०००००००००००००००० - यस्तनोति वरपौषधशालां सर्वसिद्धिललनावरमालाम् । सर्वदैव लभते सुविशालां बोधिवीजकमलां विमलां सः ॥ १॥ यथा--गोपगिरौ बप्पभट्टिसूरिप्रतिबोधितश्रीआमनरेश्वरेण सहस्रस्तम्भमयी साधुश्राद्धश्राविकासुगमप्रवेशनिर्गमप्रवरद्वारत्रयमण्डिता दूरदूरतरपट्टशालोपविष्टसाधूनां प्रतिलेखनास्वाध्यायादिसप्तमण्डलीवेलाज्ञापकमध्यस्तम्भवन्धितमहाघण्टाटङ्कारटणत्कारकारिणी पौपधशाला कारिता। तस्यां च व्याख्यानमण्डप (१२८)
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy