SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ गौतमप्रतिबोधित १५ शततापसानां केवलोत्पत्तिः । भावतो दुर्दुरः श्रीमहावीरवन्दनार्थमागच्छन्नश्वपादचम्पितो मृत्वा दर्दुराङ्कः सुरः समभूत् । भावेन कपिलः केवली जातः।। दोमासकणयकज्जं कोडीए वि हु न निट्ठिअं जस्स । छम्मासे छउमत्थो विहरिउं जो केवली जाओ॥५॥ इति भावे भावनाकुलं सकलं वाच्यं ॥ इति भावनोपदेशः ॥ ०००००००00000000000000000000000000000000000000000०० थोपि अणुट्ठाणं भावविसुद्धं हणइ कम्ममलं । लहुओ वि सहसकिरणो तिमिरसमूहं पणासेइ ॥ १॥ यतःजा दव्वे होइ मई अहवा तरुणीसु रूववंतीसु । सा जइ जिणवरधम्मे करयलमज्झट्ठिआ सिद्धी ॥२॥ औचित्येन गुणोच्चयः प्रियगिरा दानं गृहस्थक्रमः लक्ष्म्याऽम्भश्चयसेचनेन विपिनं सामेन तत्त्वज्ञता। प्रेम्णा स्त्रीजनविभ्रमः सुमुनिता ब्रह्मव्रतेनाङ्गिनां धत्ते भावनयाश्रितः सफलतां सर्वोऽपि धर्मक्रमः॥३॥ किं बहुना-वित्तसाध्यमिह दानमुत्तमं शीलमप्यविकलं सुदुर्द्धरम् । दुष्कराणि च तपांसि भावना स्वीयचित्तवशगेति भाव्यताम् ॥ ४ ॥ (१००)
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy