SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ तपसि वर्षांपवासकायोत्सर्गऋद्वाहुबढिंढणकुमारगजसुकुमालादीनां दृष्टान्ताः स्वयं वाच्याः । ॥ इति तपउपदेशः॥ 000000000000000000000000000000000000000000000000 दुःखव्यूहापहाराय सर्वेन्द्रियसमाधिना । आरम्भपरिहारेण तपस्तप्येत शुद्धधीः ॥ १ ॥ यतः यद् दूरं यद् दुराराध्यं यच्च दूरे व्यवस्थितम् । तत्सर्व तपसा साध्यं तपो हि दुरतिक्रमम् ॥ २ ॥ तपखिना क्रोधपरिहारः सर्वथा कार्य एव । विपुलं तपः क्रोधकृशानुः श्रीखण्डभारवदहति । यतः-- फरुसवयणेण दिणतवं अहिखिवंतो हणइ मासतवं । वरिसतवं सवमाणो हणइ हणंतो अ सामन्नं ॥ ३ ॥ एकेन दिनेन तनोस्तेजः पाण्मासिकं ज्वरो हन्ति । कोपः क्षणेन सुकृतं यदर्जितं पूर्वकोट्याऽपि ॥ ४ ॥ जं अज्जियं चरित्तं देसूणाइ य पुवकोडीओ । तं पुण कसायमित्तो हारेइ नरो मुहुत्तेणं ॥५॥ द्रुमोद्भवं हन्ति विषं न हि द्रुमं नवा भुजङ्गप्रभवं भुजङ्गमम् । अदः समुत्पत्तिपदं दहत्यहो ! महोल्वणं क्रोधहलाहलं पुनः ॥ ६ ॥ (९५)
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy