SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ उ ११२६ orgao4 4444 पृष्ठसंख्या, सूत्र पृष्ठसंख्या | सूत्र . पृष्ठसंख्या योगदुःप्रणिधानान्यनादर स्मृत्यनुप विग्रहवती च संसारिणः प्राक्चतुर्य पू ६९१ | शरीरवाङ् मनः प्राणापानाः पुद्गलानां उ २३२ स्थानानि उ ७६४ | विघ्नकरणमंतरायस्य शुक्ल चाद्य पूर्वविदः उ११४७ विजयादिपु द्विवरमा. पू ११२२ शुभं विशुद्धमव्याधातिचाहारक रत्नशर्करावालुकापंकधूमतमोमहातमवितर्कः श्रुतं प्रमत्तसंयतस्यैव पू ७४४ प्रभाभूमयो घनांबुवाताकाशप्रतिष्ठाः विदेहेषु संख्येयकाला. .पू ६२२ शुभः पुण्यस्याशुभः पापस्य उ ४६० सप्ताधोध पू७७४ विधिद्रव्यदातुपात्रविशेषेभ्यस्तद्विशेषः उ ७७६ शून्यागारविमोचितावासपरोपरोधारूपिष्ववधेः विपरीतं मनोज्ञस्य करणभैक्ष्यशुद्धिसद्धर्मविसंवादा:पंच उ ६४४ कापणः पुद्गला. विपाकोऽनुभव: उ ८६५ शेषाणां संमूर्छन पू ७१७ विशतिर्नामगोत्रयोः लब्धिप्रत्ययं च ड ८६५ शेषाणामंतमुहूर्ता पू७४१ विशुद्धिक्षेत्रखामिविषयेभ्योऽवधिमन:लब्ध्युपयोगी भावेंद्रियं । शेषाः स्पशरूपशब्दमनःप्रवीचाराः पू १००६ लोकाकाशेऽवगाहः पर्ययोः उ १३४ पू ४०५ | शेषास्त्वपरगाः पू६०२ लोकांतिकानामष्टौ सागरोपमाणि विशुद्धयप्रतिपाताभ्यां तद्विशेषः पू ४०३ | शेषारित्रवेदाः पू ७६० वीचारोऽर्थव्यंजनयोगसंक्रांतिः सर्वेषां उ ११५५ शंकाकांक्षाविचिकित्सान्यगृष्टिप्रशंसावेदनायाश्च उ ११२६ संस्तवाः सम्यग्दृष्टरतोचाराः वनस्पत्यंतानामेकं पू ६७४ वेदनीये शेपाः उ १०५८ श्रुतमतिपूर्व द्वयनेकद्वादशभेदं पू ३४५ | वर्तनापरिणामक्रियापरत्वापरत्वे च वैमानिकाः पू २४० श्रुतमनिद्रियस्य कालस्य २८६ | बनशीलेषु पंच पंच यथाक्रम उ७४० वहिरवस्थिताः व्यंजनस्यावग्रहः पू१०३६ पृ ३२७ सकपायाकषाययोः सांपरायिकर्यापथयोः उ४६८ वाङ्मनोगुप्तोर्यादाननिक्षेपणसमि व्यंतराः किन्नरकिपुरुषमहोरगगंधर्वयक्षराक्षसभूतपिशाचाः सकषायत्वाजीवः कर्मणो योग्यात्यालोकितपानभोजनानि पंच उ ६४३ व्यंतराणां च पू११४१ न्पुद्गलानादत्त स बंध: वाचनापृच्छनानुप्रेक्षास्नायधर्मोपदेशाः उ ११०८ सचित्तसंबंधसंमिश्राभिषवदुःपक्काहारः उ ७६८ वादरसांपराये सर्वे उ १०५४ शब्दबंधसौम्यस्थौल्यसंस्थानभेदत- सचित्तनिक्षेपापिधानपरव्यपदेशमाविग्रहगतौ कर्मयोगः पू ६८२ मश्छायातपोद्योतवनश्च उ ३४२ | त्सर्यकालातिकमाः उ७७१ MAA पू१०१६
SR No.010551
Book TitleTattvartha raj Varttikalankara
Original Sutra AuthorN/A
AuthorGajadharlal Jain, Makkhanlal Shastri
PublisherBharatiya Jain Siddhant Prakashini Sanstha
Publication Year
Total Pages1259
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy