________________
सूत्र
44
पृष्ठसंख्या सूत्र पृष्ठसंख्या | सूत्र
पृष्ठसंख्या रस्त्रिीचर्यानिपद्याशय्याक्रोश
गुणपर्ययवह, व्यं उ ४२३ | ज्योतिष्काणां च
पू ११४२ वंधयाचनालाभरोगतृणस्पर्श
गंगासिंधूरोहितरोहितास्याहरिद्धरिकांता- | ज्योतिष्काः सूर्याचंद्रमसौ ग्रहनक्षत्रमलसत्कारपुरस्कारप्रज्ञाशानादर्शनानि उ १०१८ | सीतासीतोदानारीनरकातासुवर्णरुप्य- प्रकीर्णकतारकाश्च
पू१०२२ | क्षेत्रवास्तुहिरण्यसुवर्णधनधान्य
कूलारक्तारक्तोदासरितस्तन्मध्यगा: पू ८EE दासीदासकुप्यप्रमाणातिक्रमाः उ ७५३
ज्ञानदर्शनदानलाभभोगोभोगवीर्याणि च पू ५२८ क्षेत्रकालगतिलिंगतीर्थचारित्रप्रत्येचक्षुरचक्षुरवधिकेवलानां निद्रानि
ज्ञानदर्शनचारित्रोपचारः कबुद्धबोधिनज्ञानावगाहनांतद्रानिद्राप्रचलाप्रचलाप्रचलास्त्या
ज्ञानाज्ञानलब्धयश्चतुनिस्त्रिपंचभेदः रसंख्याल्पबहुत्वतः साध्याः उ १२२७ नगृद्धयश्च
सम्यक्त्वचारित्रसंयमासंयमाश्च पू ५३२ चतुर्दशनदीसहस्रपरिवृत्ता
ज्ञानावरणे प्रज्ञाज्ञाने
उ १०५५ गतिकषायलिगमिथ्यादर्शनाज्ञानासंयता- गंगासिध्वादयो नद्यः
पू ६१० सिद्धलेश्याश्चतुश्चतुस्त्र्यैकैकैकैचारित्रमोहे नाग्न्यारतिस्त्रीनिषद्याक्रो
ततश्च निजेरा
उ ८६९ कषड्भेदाः
पू ५४४ | शयाचनासत्कारपुरस्काराः उ १०५८ [ तत्कृतः कालविभागः गतिशरीरपरिग्रहाभिमानतो हीनाः पू १०६०
तत्त्वार्थश्रद्धानं सम्यग्दर्शनं गतिस्थित्युपग्रहौ धर्माधर्मयोरुपकारःउ १७५ जगत्कायखभाचौ वा संवेगवैराग्याथ उ ६५४ तत्प्रमाणे' गतिजातिशरीरांगोपागनिर्माणबंधन- जंबूद्वीपलबणोदादयः शुभनामानो
तत्पदोपनिहवमात्सर्यांतरायसादसंघातसंस्थानसंहननस्पर्शरस
द्वीपसमुद्राः
पू ८३६ नोपघाताज्ञानदर्शनावरणयोः गंधवर्णानुपूर्व्यागुरुलघूपधाना
जरायुजांडजपोतानां गर्भः ७१२ त्रायस्त्रिंशत्सागरोपमाण्यायुषः तपोद्योतोच्छ्वासविहायोगतयः
८६४ जीवभव्याभव्यत्वानि च
५५२ त्रायस्त्रिशलोकपालवा प्रत्येकशरीरत्रससुभगसुखरशु
जीवाश्च
उ ५५ | व्यतरज्योतिष्काः भसूक्ष्मपर्याप्तिस्थिरादेययश.
पू १००३ जीवाजीवास्रवबंधसंवरनिर्जरास्कीर्तिसेतराणि तीर्थकरत्वं च उ ८६०
त्रिसप्तनवैकादशत्रयोदशपंचदशमोक्षास्तत्त्वं
पू १०२, भिरधिकानि तु गर्भसंमूर्छनजमाद्य । पू७४0 जीवितमरणाशंसा मित्रानुरागसुखा
पू ११३२
त्र्येकयोगकाययोगयोगाना गुणसाम्ये सदृशानां उ ४१० नुवंधनिदानानि
उ ७७३ | तत्स्थैर्यार्थ भावनाः पंच पंच
उ ११५२
उ६४१