SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ सूत्र 44 पृष्ठसंख्या सूत्र पृष्ठसंख्या | सूत्र पृष्ठसंख्या रस्त्रिीचर्यानिपद्याशय्याक्रोश गुणपर्ययवह, व्यं उ ४२३ | ज्योतिष्काणां च पू ११४२ वंधयाचनालाभरोगतृणस्पर्श गंगासिंधूरोहितरोहितास्याहरिद्धरिकांता- | ज्योतिष्काः सूर्याचंद्रमसौ ग्रहनक्षत्रमलसत्कारपुरस्कारप्रज्ञाशानादर्शनानि उ १०१८ | सीतासीतोदानारीनरकातासुवर्णरुप्य- प्रकीर्णकतारकाश्च पू१०२२ | क्षेत्रवास्तुहिरण्यसुवर्णधनधान्य कूलारक्तारक्तोदासरितस्तन्मध्यगा: पू ८EE दासीदासकुप्यप्रमाणातिक्रमाः उ ७५३ ज्ञानदर्शनदानलाभभोगोभोगवीर्याणि च पू ५२८ क्षेत्रकालगतिलिंगतीर्थचारित्रप्रत्येचक्षुरचक्षुरवधिकेवलानां निद्रानि ज्ञानदर्शनचारित्रोपचारः कबुद्धबोधिनज्ञानावगाहनांतद्रानिद्राप्रचलाप्रचलाप्रचलास्त्या ज्ञानाज्ञानलब्धयश्चतुनिस्त्रिपंचभेदः रसंख्याल्पबहुत्वतः साध्याः उ १२२७ नगृद्धयश्च सम्यक्त्वचारित्रसंयमासंयमाश्च पू ५३२ चतुर्दशनदीसहस्रपरिवृत्ता ज्ञानावरणे प्रज्ञाज्ञाने उ १०५५ गतिकषायलिगमिथ्यादर्शनाज्ञानासंयता- गंगासिध्वादयो नद्यः पू ६१० सिद्धलेश्याश्चतुश्चतुस्त्र्यैकैकैकैचारित्रमोहे नाग्न्यारतिस्त्रीनिषद्याक्रो ततश्च निजेरा उ ८६९ कषड्भेदाः पू ५४४ | शयाचनासत्कारपुरस्काराः उ १०५८ [ तत्कृतः कालविभागः गतिशरीरपरिग्रहाभिमानतो हीनाः पू १०६० तत्त्वार्थश्रद्धानं सम्यग्दर्शनं गतिस्थित्युपग्रहौ धर्माधर्मयोरुपकारःउ १७५ जगत्कायखभाचौ वा संवेगवैराग्याथ उ ६५४ तत्प्रमाणे' गतिजातिशरीरांगोपागनिर्माणबंधन- जंबूद्वीपलबणोदादयः शुभनामानो तत्पदोपनिहवमात्सर्यांतरायसादसंघातसंस्थानसंहननस्पर्शरस द्वीपसमुद्राः पू ८३६ नोपघाताज्ञानदर्शनावरणयोः गंधवर्णानुपूर्व्यागुरुलघूपधाना जरायुजांडजपोतानां गर्भः ७१२ त्रायस्त्रिंशत्सागरोपमाण्यायुषः तपोद्योतोच्छ्वासविहायोगतयः ८६४ जीवभव्याभव्यत्वानि च ५५२ त्रायस्त्रिशलोकपालवा प्रत्येकशरीरत्रससुभगसुखरशु जीवाश्च उ ५५ | व्यतरज्योतिष्काः भसूक्ष्मपर्याप्तिस्थिरादेययश. पू १००३ जीवाजीवास्रवबंधसंवरनिर्जरास्कीर्तिसेतराणि तीर्थकरत्वं च उ ८६० त्रिसप्तनवैकादशत्रयोदशपंचदशमोक्षास्तत्त्वं पू १०२, भिरधिकानि तु गर्भसंमूर्छनजमाद्य । पू७४0 जीवितमरणाशंसा मित्रानुरागसुखा पू ११३२ त्र्येकयोगकाययोगयोगाना गुणसाम्ये सदृशानां उ ४१० नुवंधनिदानानि उ ७७३ | तत्स्थैर्यार्थ भावनाः पंच पंच उ ११५२ उ६४१
SR No.010551
Book TitleTattvartha raj Varttikalankara
Original Sutra AuthorN/A
AuthorGajadharlal Jain, Makkhanlal Shastri
PublisherBharatiya Jain Siddhant Prakashini Sanstha
Publication Year
Total Pages1259
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy