SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ उदकबोधः श्रीसूत्रकगिचूर्णिः // 465 // दसणचरितजुत्तं मग्गं परिभापते सेव. तं परिवजा, भासिजमाणं आगमित्ता ज्ञात्वेत्यर्थः, णाणं सुतणाणं प्राप्य वा आगमित्ता, दसणं सम्यग्दर्शनं प्राप्य, आगमेणं चरितं लब्ध्वा प्राप्य इत्यर्थः, पावाणि हिंसादीनि, अथवा अंड कम्मपगडी गहिताओ, खलु एवंकर्मा परलोअं दव्यभावे पलिपंथो, विग्घा वक्खोडा, मोक्खं ण गच्छति, नागार्जुनीयास्तु जो खलु समणं वा हीलमाणो परिपासति, ही-लजायां, हेड्यमाणः परिभामति मनसावि, तत्र वयमा तस्मिस ब्रूते, अटे भासिजमाणे यदि सत्यमेव तन्मनसा गृहाति तथावि बाहिरकरणेणं वायाए ण पसंसति यथा साधु साध्विति, कायेन नांगुलिस्फोटनादिभिः प्रशंमति, मनसा नास्य नेत्रवासादो भवति, अथवा वायाए हेलयति छिन्धतीति तदा कारण विक्षिपति मनसा नेत्रवासादो न भवति आगमिताणं 2 भावाणं जाणणत्ताए आगमित्ता दमणं भावाणं दंसणत्ताए आगमेत्ता चरितं णायाणं पावाणं अकरणता, से खलु परलोहा अपडिमंथत्ताए चिट्ठति, प्रशस्तमिदानी सों खलु समणो वा माहणो वा परिभासति सतिमिति मण्णति त्रिभिरपि कायवाङ्मनोमिनिन्दति साधु सुष्ठु वा अगुलिस्फोटनादिमिः प्रशंमति मनसा नेत्रवप्रसादेन परलोगविसुद्धित्ति मोक्खं आगमेसिभद्रो देवेसु उववजति ?, एवं पृष्टो भगवता गोतमेणं, तते णं से उदए जमेवं स्यात् , किं कारणं अणाढायमाणो प्रस्थितो, जतो ण जाणामि किं भगवं गोतमेणं भणिहिति ?, तते णं भगवं गोतमे उदगं एवं वयासी-आउसो उदगा जो खलु तहारूवस्स मच्चस्म समणस्स वा माहणस्स वा अंतिए एगमवि० सोचा अप्पणो चेव सुहुमा अप्पणो चेव आत्मनिगता सूक्ष्मः अन्तगता, नान्ये, ज्ञायते अनन्यतुल्यं अनुत्तरं, योगानां क्षेम निरपायं लभित्ता प्रापिता अथवा सूक्ष्म पडिलेहति किं एसों जाणति छिण्णसंशयः सोवि. ताव तं वंदति जाव पज्जुवासति अर्थतोऽपदिश्यते, इत्युक्तो भगवं उदगाह-वंदियव्वे जाव पज्जुवासियव्वें, गौतमाह-जइL // 465/
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy