SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रक्रवाङ्गचूर्णिः ॥४६३॥ तिकच हेतुः १ भगवं च० संतेगतिया पाणा दीहाउया, कयरे पाणा ?, तसा, तत्थवि नारकदेवा अवज्झा तहवि सावओ तेसु पच्चक्खड़, सेसतिरिक्खजोणिया वेइंदिया जाय पंचिदिपतिरिक्खा मणुस्ता, एतेसु दव्यपाणातिवादो भवति, भावषाणाइवादो तु चउसुवि गतिपु, मणुस्सतिरिया पुण दीहाउया णिरुवकमाओ उत्तरकुरुगादीणं अवि दव्वपाणाइवातो णत्थि, धम्मचरणं पडुच्च दीहाउया वा अप्पाऊ वा, सेसेसुवि सुसमकालेसु उसण्णं णिरुवकम्माऊया, दोसु दुस्समकालेसु चउट्ठाण पडिता, इह तु चरण काले चैत्र सावगो भवति, तेहिं दीहाउएहिं सावओ पुव्वामेव कालं करेति, ते य दीहाऊया तसत्तणं विप्पजहति, तेसु सावगस्स सुप चक्खातं भवति, समओ विसए सुपञ्चकखातं भवति, कथं ?, भो तेहिं समाउआ इच्चेत्रं कालं करेति, ते य तसेसु वा अण्णत्थ वा उचचति जावज्जीवं पचक्खाणंति तसेसु विरता चेव होंति, तेण अप्पाउआ तसा ते पुव्वामेव समणोवासगाओ कालं करेंति, तत्थ जड़ तसेसु उववज्जंति तेसु पच्चक्खातं चेव, अथ स्थावरेसु आसी ततो सोऽविरतो चेव, दृष्टान्तः स एव क्षीरप्रत्याख्यायी, तदेव | क्षीरं दधिभूतंपि, सुप्रत्याख्यातं भवति, इदाणिं दिसिवतं देसावगासियं च पहुच वुच्चइ, भगवं च उदाहु एवं वृत्तं भवति - णो खलु वयं संचारमो मुंडे भचित्ता० णो खलु चाउद० णो खलु अपच्छिम० वयं पव्यदिवसेसु वा दिया वा रातो वा अभयं तं चंक्रमणादि कुर्वते न भवति, खेमं करोतीति खेमंकरः, सामाइयदे सावगा० पुरओ काउं पुरस्कृता पाइणं खेमं पयच्छामो अभयं, तं चंक्रमादि कुर्वतो न भवति खेमं करोतीति खेमंकरः । तत्थ आरेणं (सूत्रं ८१), परेणं जावतिए णिक्खिते दिसिवतं देसा|वगासियं वा कतं, णव भंगा नवसूत्रदण्डकाः, श्रावकेन पञ्च योजनानि किल देसावगासिकं गृहीतं तत्र चेयं भावना - पंचभ्यो योजनेभ्यो आरतो ये त्रसाः प्राणिनस्तेषां प्रत्याख्यानं करोति, तत्र ते पंचयोजनाभ्यंतरे केऽपि त्रसाः ते स्थानत्रये उत्पद्यते, उदकबोधः ॥४६३॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy