SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ मूत्रकृ -चूर्णिः ४२ ॥ संसिया गन्भमेसंतणंतसोत्ति तदादीणि य दुक्खाणि पावंति, इत्यतस्तं नाश्रयीत, तत्थ ताव णियतीवादसमयपरूवणत्थमिदमपदिश्यते | आघायं पुण एगेसिं० सिलोगो ॥ २८ ॥ आघातं णाम आख्यातं, पुनर्विशेषणे, किं विसेसेति ?, पूर्वसमयेभ्यो विशेषयति नियतिवादमपि, इहेति अस्मिँल्लोके समयधिकारे वा एकेषां, न सर्वेषां, उपपन्नास्तासु गतिषु 'पृथक्' इति पृथक् पृथक् न त्वेकात्मकत्वं जीवोत्ति वा एगई, वेदयंता गाणाविधेसु ठाणेसु पृथक् णाणाविधाणि सुहदुक्खाणि अणुभवंति, ते च तेभ्यो नानाविधेभ्यो दुःखस्थानेभ्यश्च लुप्यंते अनुभवंत इत्यर्थः, येन च ते दुक्खेन लुप्यंते तन्नेयं । ण तं सयंकडे दुक्खं ० सिलोगो ॥ २९ ॥ येन नियतिः करोति तेण ताण तं सयंकडे दुक्खं, न पुरुषकारकृतमित्यर्थः यत् स्वयंकृतं न भवति इत्यतो ण अष्णकडं च णं, अन्येन कृतं अण्णकर्ड, च पूरणे, अन्यनामापुरुषस्तदुभयकृतमपि न भवति, न वाऽकृतं तत्कथं १, उच्यते - सुहं वा यदिवा दुहं अनुग्रहोपघातलक्षणे सुखदुक्खे सेद्धसिद्धि: - निर्वाणमित्यर्थः, इतश्च जीवाश्रया सर्वे नियतीकृताः, न वीर्यं पुरुषकारोऽस्ति सर्व्वमहेनुतः प्रवर्तत इति, एपाणियतिवादिदिट्ठी, अकंमिकाणं च कालवादीणं च दिट्ठी ण सयंकडंण अण्णेहिं० सिलोगो ||३०||णिय तीसभावमेत्तमेवेदं संगयं तहा तेसिं संगतियं णाम सहगतं संयुक्तमित्यर्थः, अथवाऽस्यात्मनः नित्यं संगताणि इति, संगतेरिदं संगतियं भवंति, संगतेच हितं संगतिकं भवति, तहा तेसिंति जेण जहा भवितव्यं ण तं भवति अण्णहा, इहेति इह लोके नियतिवाददर्शने वा, एगेसिं, ण सव्वेसिं, आहितमाख्यातं, न तु नियतिवादिणो, एवमेताई जंपता० सिलोगो ॥ ३१ ॥ एवमवधारणे, कानि १, एतानि कुदर्शनानि तानि सदहंता, नियइवायं अकर्मादि आकमिका अहवा परूवे नियमवाददर्शनं वा पंडिवादिणो वालास्तेषां पंडितवादिणो अपंडिताः पंडितप्रतिज्ञाः, ते हि नियताणियतं संतं जे जहा कडा कम्मा ते तहा चैव णियमेण वेदिअंतित्ति एवं नियतिवादः ॥ ४२ ॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy