SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ श्रीखाऊनाजचूर्णिः ॥ ३८० ॥ तस्य वीजं तत्पयते श्रमवः ||१||" तथा यथा प्रतिचन्द्रकस्य दिक्षु समुद्भवः स चैकन दृश्यते, प्रतिमुखस्य वाssदर्शके प्रतिभो दृश्यते एत एव तदुक्तं भवति-या हि यत्र यस्य योनिः सा तत्रैव सम्भवति, पुढविवक्कमत्ति, केसिंचि आलावगो चैव एम णत्थि, जेसिंपि अस्थि तेसिपि उक्तार्थ एव तस्सग्रहणेन, तहावि विसेसो बुच्चति, जहा तंतुजोणिओ पडो तंतुमय इत्यर्थः, कारणान्तरितः क्रियमाणो तंतुष्वेव भवति, न देशान्तराभ्यां हियते वा, वृक्षस्त्वेवं, न चैवं कथमिति १, उच्यतेकोई सामलपुढविकाईए पुरेक्खडो पुढविकायसरीर विष्पजहाय तंमि चैव देशे सशरीरे अण्णेसु वा तत्संनिकृष्ट पुढ विकायिएस खचाए चिउद्धृति, तत्थ कायांतरसंक्रमे क्रमो घेण्पति, अण्णो पुण देशांतरातो सफायातो वा परकाया तो वा आगम्म रुक्खत्ताए चकमति, तजोणिया तस्वभावा, तव्त्रकमति तं चैव जोणियमिति, जहा जा जस्स जोणी सो तम्मि चेत्र संभवति, गण्णत्य यथा पापाणात् सुवर्ण जायते, न सर्वस्मात् पापाणात् जायत इति, एनं पुढ विजोणिओ पुढविसंभो पुढविवकमो य ण सव्वाओ पुढवीओ जायते, कथं पुग भूमीय उस्सरिल्ले पत्थरोवरि वा णो जायते ?, तज्जोणियगहणेण तु सन्धमेतं परिहरितं गहियं च भवति, कम्मोगा कम्मजोगा भवति, जो जस्स जोगो भवति सो तस्स उनजोगो बुच्चति, यथा रूपवाने दार उपजीवनीयो, सो रुवेण कुलेण शीलेण यतीसे एवंगुणजातीयाए दारियाए, दारिकाए चैव दारको, सोऽवि एतस्स उपयोगो, एवं तेहिं तव्विधाई कम्माई कताई रुवखारोह अणिव्यत्तगाई जेसिं रुक्खाण हउवडक भवति, तहा मंडगमध्ये किंचि जं णिजरइ तं उबक, सिणेहस्स वा तेल्लस्स वा वयस्त ना ३, मरमाणं अणोवइक, तहा आढगः प्रमाणो घटः, आढगप्रमाणस्यैव मेयस्य द्रव्यस्येतरस्य वा उपयोगो, पत्रपुष्कफलादिलक्षणव्यतिरिक्तानां ण तेसिं अण्णपुढविकाइयादिशरीरेणोत्रयोगो, कम्मणिदाणति णियाणं हेतुः कारणमित्य वनस्पतिः ||३८०||
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy