SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ आहार श्रीसूत्रकताङ्गचूर्णिः ॥३७८॥ । भेदाः संखेज्जगवासाउआणं अणियओ, तयाइ फासेणंति वुत्तं । इदार्णि पक्खेवगाहारस्स वक्खाणं, तेनोच्यते-एगिदियणारगाणं देवाणं चेव णत्थि पक्खेवो । सेसाणं पक्खेवो संसारत्थाण जीवाणं ॥१७३॥ सेसाणेगिदियवजाणं ओरालियसरीरीणं जेसिं जिभिदियमस्थि ते पक्खेवाहारा, एके त्वाचार्या एतदेव त्रिविधं आहारं अन्यथा ब्रुवते, तंजहा-पक्खेवाहारः ओयाहारः लोमाहार इति त्रयः, जिह्वेन्द्रियेन लभ्यते स्थूलशरीरे प्रक्षिप्यते सो पक्खेवाहारो, यो घ्राणदर्शनश्रवणरुपलभ्यते धातोः परिणाम्यते ओजाहारो, यः स्पर्शेनोपलभ्यते धातोः परिणाम्यते स लोमाहारः, वुत्तो आहारो, अप्पाहारगा बहुआहारगा य इदाणिं वत्तव्यया जे जत्तियं वा कालं आहारगा भवंति, कालं ताव भणति-एकं च दो व समए तिषिण व समए मुहुत्तमद्धं वा । सादीमणादिमणिहणं वा कालमणाहारगा जीवा ॥१७४|| वुत्तो कालो गाथासिद्ध एव । इदाणि अणाहारगा वुचंति ते दुविधा, छउमत्था केवली य, तत्थ छउमत्था अणाहारगा-एकं च दो व समए केवलिपरिवजिया अणाहारा । मंथंमि दोणि लोगे य पूरिते तिन्नि समया तु 'एगं च दो व समए'त्ति विगहगतीए, केवली अणाहारा दुविधा-सिद्धकेवली अणाहारा भवत्थकेवलिअणाहारा, भवत्थकेवलिअणाहारा दुविधा, तंजहा-सयोगि० अयोगी०,मयोगिभवत्थकेवलिअणाहारा समुग्घातगता,ते पुण मंथमिदोणि, मंथं पूरेतो लोए भवति तइए समए, णियईतो पंचमसमए, लोग पूरेति चउत्थसमएत्ति तिसुवि अणाहारो, इदाणिं अजोगिभवत्थकेवलिअणाहारओ गाथासिद्धो चेव अंतोमुहुत्तं, सिद्धकेवलिअणाहारओवि गाथासिद्धो सादीयअणिधणो सिद्धअणाहारो, जोएण कम्मएणं आहारती अणंतरं जीवो। तेण परं मीसेणं जाव सरीरस्स पजत्ती (निप्फत्ती)॥१७७॥ उवबजमाणा चेव सव्वबंधे कम्मगजोगेणं आहारेति, तओमीसेण जाव ओरालियसरीरपजत्तीए पजत्तो भवति, पच्छा ओरालियमिस्मसरोरेण चेत्र ॥३७८॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy