SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ क्रियाध्ययन श्रीसूत्रक ताङ्गचूर्णिः ॥३३९॥ यदि मणुस्साणं चउगतिसु दंडसमादाणं सेसाणं णेरइयतिरियदेवाणं तेसिंणाम किरियावाणेसु वट्टमाणाणं दंडोणत्थि', उच्यते, अस्ति, कथं ?, जे यावण्णे तहप्पगारा, अण्णे मणुअवज्जासु तिसु गतिसु, प्रकार इति सादृश्ये शरीरेन्द्रियादि, णेरड्यदेवाणं पुण्णादिलक्षणत्वात् शरीरसादृश्यमन्ति, तिरिक्खजोणियाओ ओरालियशरीरसादृश्यं इन्द्रियसादृश्यं, 'विन्नू वेयणं वेयंति' 'विष्णू' संज्ञानग्रहणं इन्द्रियाणां च तानि केपांचित् सगलाणि, इंदियणिमित्तं चेव, उक्तं हि-"भवपचइयं देहं०" गाथाओ तिष्णि, अहवा चिन्नू वेदेति य भंगा ४, सणिणो वेदणं विजाणंति य वेदंति य, सिद्धा विजाणंति ण वेदंति, असण्णिणो ण जाणंति वेदंति, अजीवा न जाणति ण वेदयन्ति, एत्थ पुण पढमततिएहिं भंगेहिं अहिगारो, वितियचउत्था अवत्थू , तेमिंपिएयाइंति जहा मणुस्साणं तधा तेसिपि नेरइय० किरियाठाणाई भवन्तीति अक्खाताई, तंजहा-अहादंडे जाव इरियावहियाए। तत्थ पढमे दंडसमादाणे (सूत्र १८) आहिज्जतित्ति आख्यात इत्यर्थः, से जहाणामए केइ पुरिसे आतहेतुं वा आतहेतुंति आत्मार्थ, णातहेतुति पुत्रदारादीणं अट्ठाए, अगारहेतुति घरस्स खंभे इट्टकादि वा करोति, परियारोत्ति वासभत्तगचारभट्टासहत्थिमादि परिवारो, अहया घरस्सेव वा पडियादिपरिवारं करोति, एवमादीणि अढाए दंडं तसथावरेहिं पाणेहिं तं च सयमेव णिसिरति, तस्स ताव अण्णे अहिउंजति अण्णे बोहंति, अण्णे मंसादीणं अट्ठाए उद्दयेइ, थावरेवि, अण्णेवि हन्ति अ अण्णे छिंदति अण्णे तच्छेति अण्णे आहारहेतुं खाति वा, एवं अण्णेहिवि कारवेंति, कीरंतंपि समणुजाणति, योगत्रिककरणत्रिकेण विभासा, एवं खलु तस्स तप्पत्तियं तत्प्रतिकं सावद्यकर्म पढमे दंडसमादाणे १। अहावरे दोचे अणत्थदंडेत्ति (सूत्रं १९) से जहाणामए केइ पुरिसे जे इमे तसथावरा पाणा ते णो अचाए अर्चयन्ति तामिति अर्चा-शरीरं तस्य मार्यमाणस्य शरीरमुपयुज्यते यथा मृगं, TRIPAHILIARY RAILEDTARIAN NERHITRIPAHILIA ॥३३९॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy