SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकताङ्गचूर्णिः ॥३२३॥ | समर्थयन्निदमाह - यः खलु मन्यते 'अहं करोमि' इति अमावपि नियत्या एव कार्यते अहं करोमीति, तदायतत्वाच्चराचरम्य, यत्र चैत्र २ मेधावीग्रहणं तत्र २ नियतिवादिनः परामर्पः, एगो मण्गति - अहं करोमि, वितिओ मण्णइ - नियती करेइ, एगड्डा, कतरोऽर्थः ? - कारकार्थः, तत्थ पुण वाले एवं पडिवजंति कारणमाचन्ने, अहंमि दुःखामि वा बाधनालक्षणं दुःखं शारीरं शोको इष्टदारापत्यादिविप्रयोगादि, शोकः मानसः, शारीरेण मानसेन वा दुःखेन, शारीरेण जायति, करोमि त्रिभिः कायवाङ्मनोभिः तस्यामिति, तप्पामि बाधैरभ्यन्तरैश्च दुःखविशेषैः, उभयथापि पीडयापि, मध्यतो तप्पामि परितप्यामि, एतत्सर्न दुःखोदयं कर्म अहमकार्षीः परो वा मे दुःखति वा सोयति वा जा परितप्पति वा परो एवमासी, नेश्वरो, नियतिर्वृति, एवं खलु सकारणं परकारणं एवं विप्पडिवेदेति कारणमावण्णा, मेधावी एवं विप्पडिवेदेह जं खलु दुःखामि जाव परितप्यामि वा णो एतमहमकासि, किन्तु नियती करे न चाकृतं फलमस्तीत्यतः णियती करेति, जति पुरिसो करेज तेन सर्वमीप्सितं कुर्यात् न चेदमस्तीति ततो नियती करेइ, नियतिः कारिका, परोऽपि खलु जं दुःखति वा णो परो एतमकासी, नियतीए तं कृतं, एवं खलु सेसं कारणं, एवं विप्पडिवेदेंति-इह खलु पाइणं वा ४, जे तसा थावरा पाणा ते पंचतं- संघातमागच्छंति, केण संघायमागच्छंति ९, सरीरेण, परिजात बालकौमारयौवन मध्यमस्थ विरान्तः पर्यायभेदः, परि आगाः परिआगाः, एवंविधेणेन शरीरेण बालादिपज्जवे विहिविवागोविधानं, पृथकरणमित्यर्थः, त एवंविधो विधिर्विधानं, तचैवं संधान परियागचिवागा विधानं, स्वकृतं वा कर्म विधानं, जन्मजरारोगशोक मरणानि वा, नरकतिर्यक् मनुष्यदेवेषु उत्तमाधममध्यमविशेषाः, विशेषेणाह - इन्द्र सामानि कत्राय सिंशपारिपद्यात्मरक्षकलोकपालानीकप्रकीर्णकामियोग्य किल्विषिकाः दशविधाः, तिर्यक्षु चेकेन्द्रियादयः, पण्णवणापदे जहा मणुस्सेसु संमुच्छिमा गभवति आ नियतिकारणिकाः ॥३२३॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy