SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ श्रीस्त्रक ताङ्गचूर्णिः स ॥३१७|| णत्थि परे लोए, ते एवंवादिणो विप्पडिवेदेति-विविधं प्रवेदयन्ति २, किरिआइ वा अकिरियाइवा, यद्यारमा मृतः परलोकं गच्छेत् सांख्यमतं सक्रियः, क्रिया कर्मवन्ध इत्यनान्तरं, ये चाक्रियावादिनः तेसु सुकडदुक्कड विवागो ण भवति, सुकडाणं कल्लाणफलविवागो, सुकडकारी च साहू , दुक्कडकारी असाधू, सुकतकल्याणाच साधोः सिद्धिर्भवति विपर्ययवद्, असिद्धिः असिद्धस्स दुक्कडकारिस्स इत-IVA | रस्स णिरयो, तेपामेते एवं प्रकाराः स्वकर्मजनिताः सुकृताद्याः फलविपाका न भवंति, त एवं संसार स्वकर्मविहितं अश्रद्धानाः निरूवरूवेहि कम्मसमारंभेहिं प्राणवधाः अथवा स्वयं परेहि च, यथा च विरूवरूबाई सद्दाईणि कामभोगाई समारभंति अर्जयन्ति रक्षयन्ति, 'भुज पालणाभ्यववहारयो रिति भोजनायैव एवं एगे पागब्मिणि, कम्मप्रागल्भीति धृष्टाः, अण्ण जी अण्णं शरीरं, जातिस्मरणथणाभिलासादिएहिं दिटुंतेहिं अत्थविदितं अन्यत्वं दरिसिजमाणं असद्दहमाणा तथापि धृष्टाः णिलजा मामगं धम्म पण्णवयंति, कथमिति यथा नान्यः शरीरादात्मेति, तं सद्दहमाणा तं पत्तिप्रमाणा साधु अक्खाता आख्यातीत्याख्याता, कामं 'कमु इच्छायां' इच्छामि देवाणुप्पिया! तं तुमे अम्हाणं तज्जीवतस्सरीरको पक्खो अक्खातो, इहरहा वयं परलोगभएण हिंसादीणि सुह-1 साहणाणि परिहरमाणा दुक्खिता आसी, संपति णिस्संकित पव्वइस्सामो, इहरहा हि मजं मंसं परिहरामो उववासं करेमो णिस्स्थयं चेव, अस्माच कारणात् वयं भवतां प्रत्युपकारं कुर्मः, आयुष्मन् ! पूजयामः, केण?, असणेण वा ४ गंधेण वा ४ तत्थ पूयणाए आउट्टिसु, एतेहिं चेव असणाईएहिं सयणासणवसहीहिं वा, तत्थ एगे णिकामइंसु, णिकामं णाम एवं तावं पुव्वं जेहिं समणेहिं गहिता ते ते पूएन्ति, स्याद् बुद्धिः, यदि नास्ति परलोगो किं ते पचइता?, उच्यते, तेसिं लोगायतियाणं पासंडोचेवणत्थि, ते पुण अण्णेसि केसि गेरुअलिंगमाईण सच्छंइमतिकप्पि धम्मं सोतुं भणति-तेसिं अंतिए पव्वइतुं समणा भविस्सामो, अणगारा ॥३१७॥ WITRINDAlineTRAILENERAL
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy