SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रताङ्गचूर्णि: । ॥ २४०॥ अंदोलिएऊ अप्पाणं परतो बच्चति, जहालता तहा वेतेवि, अथवा लतत्ति आकंपिऊणं, अणाए लत्ताए लग्गवि रज्जुहि गंगं उत्तरति, दगं णदी, जायणं विलं दीवगेहिं पविसंति, रज्जुं वा कंडिए बंधिऊण पच्छा रज्जुं अणुसरंति केचिद् रसकूपिकादौ महत्यं - धकारे; पुणो णिगच्छति गच्छति, स चैव पासमग्गो खीलगेहिं रुमाविसए बालुगाभूमीए चक्कर्मति केचित्, रेणुप्रचुरे प्रदेशे कीलिकानुसारेण गम्यते, अन्यथा पथभ्रंशः, अयं पथो लोहबद्धः सुवण्णभूमीए एत्थं पक्खीणंति, जहा चारुदत्तों गतो, छत्तगमग्गो छत्तगेण धरिजमाणेणं गच्छति उपद्रवभयात्, जहा गणिगों पावातो, जलमग्गो णावाहिं, आगासमग्गो चारणविजाहराणं, 'खेत्तंसि जंमि खेत्ते ० ' गाथा ||१०९ ॥ जंमि खेत्ते मग्गो, भूमिगोअराणं भूमीए मग्गो, देवाणं आगासे, खेचरविज्जाहराणं उभये, अथवा खेत्तस्स मग्गो जहा सो खेत्तमग्गो एवमादि, ग्राममार्गो नगरमार्ग इत्याहि, यथैष पंथा विदर्भायाः अयं गच्छति हस्तिनागपुरं, कालमग्गो जो जंमि काले मग्गो वहति यथा वर्षारात्रे उदगपूर्णानि सरांसि परिरयेण गम्यंते, व्याशुककर्द्दमानि शिशिरे, ग्रीष्मे वा, उज्जुमग्गेण यस्मिन् वा काले गम्यते यथा ग्रीष्मे रात्रौ सुखं गम्यते, हेमंतेऽहनि जच्चिरेण वा गम्मति यथा योजनिकी संध्या, भावसग्गो दुविधो पसत्थो अपसंस्थो य, दुविहंमिवि तिगभेदो० गाथा ॥ ११०॥ अपसत्य भावमग्गो तिविधो, तंजहा - मिच्छत्तं अविरति अण्णाणं ३, पसत्थभावमग्गो तिविहो, तंजहा सम्मणाणं सम्मदंसणं सम्मचारित्रं ३, तस्स हिस्सा मगर दुविहो विणिच्छयो, विनिश्रयः फलं कार्यं निष्ठेत्यनर्थान्तरं, पसत्थो सुग्गतिफलो, अप्पसंस्थो दुग्गतिफले, सुगतिफलेनाधिकारः, अध्पसंत्थमग्गडिताणं पुण दुग्गतिगांमुगाणं दुग्गतिफलवातीणं ॥ १११ ॥ तिणि तिसट्टा पावादियसता, मग पुण चतुर्विधो खेमे णामेंगे क्खेमरूवे खेमे णामेगें अक्खेमरुवे अखे में णामेगे खेमरुवे अखे में अखेमरुवेति, अदुग्गं णिचोरं द्रव्यमा र्गादि २४०॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy