SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ सुबुद्धशथूपादि श्रीसूत्रकताङ्गचूर्णिः ॥२२७॥ | एवि सिक्खाए, केसामंतिगं?-सुवुद्धाणं, सुटु वुद्धा सुबुद्धा गणधराद्याः यथा यदा काले (दा ये यदाकाले)आचार्या भवन्ति । | किंच-'सुस्सूसुमाणो उवेहेज' सिलोगो ॥ ४६९।। श्रोतुमिच्छा शुश्रूपा, कोऽर्थः १, पूर्वमुक्तं आयरियाई सिक्खेज सुवुद्वाणं, तेषां सकाशादिदानी तदर्थसुश्रूपा तथैव, उपासित, सु पत्थं शोभनप्रज्ञ, सुप्रशं-गीतार्थ प्रज्ञावन्तं, सुठु तवस्सितं सुतवस्सितं, यदि चेत्संविग्ग इत्यर्थः, तत्र केवंविधाचार्याः शरणं?, वीरा जे अत्तपण्णेसी वीराजन्त इति वीरा, आत्मप्रज्ञमपन्तीति आत्मप्रज्ञैपिणः, आत्मज्ञानमित्यर्थः, कथं ?, येनात्मा ज्ञायते येन वाऽस्य निस्सरणोपायः संयमवृत्तिव्यवस्थित इति, पुरुपादानीयाः सेव्यंत इत्यर्थः, राजानो राजामात्यादिकाच पंडिता धर्मलिप्सवो वा, पुरुपादानीया यदा संवृता भवन्ति इत्यतः प्रवति, प्रबजितास्तु | 'ते वीरा बंधणुम्सुका ॥४७०॥ अहवा पूर्व गृहवासे द्विविधमपि भावद्वीपं अदृष्टवन्तः प्रबजामुपेत्य पुरुपादानीयाः यदा संवृता भवन्ति धर्म लिप्सुभिः पुरुपैरादानीयाः, अथवा ग्राह्याः पुरुपा इत्यादानीयाः, अथवाऽऽदानीय इत्यादानार्थिकः साधुः पुरुपथासौ आदानीयश्च पुरुषादानीयः, ते धीरा इति आदानीयाः, वीराजन्त इति वीराः, बन्धनानि कालादीनि तेभ्यो मुक्का बंधणुम्मुक्का, न तदसंजमजीवितं पुनरवकासते विषयकपायादिजीवितं वा, जंतं कपायादिजीवितं पासत्थादिजीवितं तदिदं । तंजहा'अगिद्धे सहफासेसु' सिलोगो ॥४७॥ मणुण्णेसु सद्देसु फासेसु य अगिद्धेण भवितव्यं, रूवेसु अमुच्छितेण भवितब्ध, एवं गंधरसेसु, अमणुण्णेसु य सव्वेसु देसो न कायव्यो, णिगमणमिदाणिं अपदिश्यते 'सव्वं तं समयातीयं' सव्यमिति यदिदं धर्म प्रति इह मयाऽध्ययनेऽपदिष्टं, समय आरुहत एच, आदियंति भक्षणं, सामाभ्यन्तरकरणमात्र, अद भक्षणे, समयेण अतीतं समयाभ्यन्तरे ण, समयेनावद्धमित्यर्थः, अथवा ये वा परे कुसमयास्तान् कुसमयान् तदतीतं, अज्ञानदोपाद्विपयलाभस्थावनतराचर्यत TREATRIPANISATI O mamaANITAMIL TAN T RA ||२२७॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy