SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ स्तवनिक्षेपाः MUST श्रीसूत्रका - तागचूर्णिः ॥१७७॥ यारो, स तु भगवानेव । थयो णामादिचतुर्विधो-आगंतुअभूसणेहिं केसालंकारादीहि, अथवा सचित्तचित्तमीसो, सचित्ते पुष्पादि, अचित्ते हाराद्धहारादि, मिश्री स्रग्दामादि, भावे सद्भूतकित्तणाए, भावेण अहियारो 'पुच्छिसु जंबुणामो अन्जसुधम्मो ततो कहेसीय । एव महप्पा वीरो जतमाहु तहा जतेज्जाह ॥८५।। णामणिप्फण्णो गतो। सुत्ताणुगमे सुत्तमुच्चारेयव्यं जाव 'पुच्छिसु णं समणा माहणा य' वृत्तं ॥३५३।। एतान्नरकान् श्रुत्वा भगवदार्यसुधर्मसकाशात्तदुःखोद्विग्नमानसाः कथमेतान्न गच्छेयाम इति ते पार्षदा भगवन्तमार्यसुधर्माणं 'पुच्छिसु णं समगा माहणा य' अनेनाभिसम्बन्धेन,पदच्छेदविग्रहसमासान् कृत्वा अयमर्थः-पुच्छिसु णंति-पृष्टवन्तः, पुच्छिसुत्ति वत्तव्वे नकारः पूरणे देसीभापतो वा, समणा जंबुणामादयः, जेसि भगवं ण दिट्ठो, दिट्ठो व ण पुच्छितो, न य ते गुणा यथार्थतः उपलब्धाः, माहणा:-श्रावका ब्राह्मणजातीया वा, अकारिणस्तु क्षत्रियविशद्राः, परतीर्थकाश्चरकादयः, चग्गहणाद्देवाश्च, से के इमं णितियं (णेगंतहियं) (हितयं) धम्ममाह स इति सः परोक्षनिर्देसे, कोऽसाविमं धर्ममाख्यातवान् , इममिति योऽयं भगवद्भिः कथितः यत्र च भगवान् अवस्थित इति, नितिकं-नित्यं सनातनमित्यर्थः, हितगं च पठ्यते, धारयतीति धर्मः, आहुरिति एके अनेकादेशात् आत्मनि गुरुपु बहुवचनं वन्धानुलोमाद्वा, अथवा किमेक आहुः?, एकारो यदि बहुत्वे भवति यथा के ते, एकत्वेऽपि यथा के सो, अनेलिसमिति स्वराक्षरं विपर्यस्य न एलिसं अनेलिसं, अतुल्यमित्यर्थः, धर्म इति वर्तते, साधु प्रशंसायां, सम्यक् ईक्षित्वा समीक्षि(क्ष्य)केवलज्ञानेन, परिसदाए दरिसति-सुखसमीक्ष्यदेशकः साधुसमीक्ष्यदेशकः उत(अंतजः)आत्मागमादेवेदं कथयसि ?, आह-नन्वागमात्कथयामि, आप्तागमात् , आप्तो-भगवान् श्रीवर्द्धमानखामी तेन भापितं अनुभापयामि, ततस्ते जम्बुनामाद्याः श्रोतारः पुनरूचुः-परोक्षेनःस I MA HAMAARUIRAHISHIROMANTINUTANPATI ॥१७७॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy