SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकताङ्गचूर्णिः ॥१०६॥ अनुलोमोपसर्गाः alitDINAMIndimmunita पणवत् स्थरमूर्तयः, उपायेन धर्माच्यावयंति, उक्तं हि-शक्यं जीवित विघ्नकरैरप्युपसगैरुदीर्णैः माध्यस्थ्यं भावयितुं, अणुलोमा पुण पूजासकारादयः भिक्खूणं दुरुत्तरा भवंति, वक्ष्यति हि 'पातालवदुरुत्तरा' सजते यत्र स सङ्गः, संगोत्ति वा विग्धोत्ति वा वक्खोडित्ति वा एगट्ठा, अल्पसत्त्वानां दुस्तरा, नतु सच्चवतां,'जत्थ मंदा विसीदति' मंदा उक्ता, विसेसेण सीयंति च, चएत्ताणाम असकिंता जवइत्तएत्ति वा लाढित्तएत्ति वा एगट्ठा, 'अप्पेगे णातयो दिस्स'सिलोगो ॥१८३॥ अपिः पदार्थसंभावने, एके, न सर्वे, ज्ञातयो-मातापित्रादि पव्ययंत पुचपव्वइतं वा दळूण रुयंति, किध, कवणकरुणाणि, 'नाधपियकंतसामिय०' परिवारिया दव्वतो भावतो य, वयं वृद्धा कर्मासहिष्णवः तदिदानी पोसाहि णे, आवाल्यात पुट्ठो मदादिभिः, पिताते थेरओतात "सिलोगो ॥१८४॥ तात! इत्यामन्त्रणं, उक्तं हि-"पिता ते स्थविरो तात !, वयं च गतयौवनाः। न च तत्कर्म जानामि, यजानात्यपरो जनः ॥१॥" त्वां हि मुक्त्वा(गतः)अस्यां दशायां कोऽन्यः पोपयिष्यति ?, तं तु सद्भावतो ब्रूते कौतुकाद्वा, अन्येष्यपि पुत्रेषु विद्यमानेषु ब्रवीति-पोस णे तात! पुट्ठो सि, कस्स णाम तुम अम्हे अणाहाई परिचयसि, किंच-कश्चिद् जनैः सुहृद्भिवा निष्काममेवमुपदिश्यते-'पिता ते थेरतो तात!' थेरगो दंडधरितग्गहत्थो अत्यन्तदशां प्राप्तः, युक्तं त्वयि जीवमाने मल्लपिंडमडतो?, कथं च तव धर्मः स्यात् अस्मिन्विलवमाने ?, खसा नाम ते भगिनी, साय खुइल्लिया भद्रं, वृहत्तमा कन्या वा, कोऽस्या निर्वहणं करिष्यति ?, एवमादीणि कार्यसहस्राणि संताणि असंताणि वा उदीरंति, भायरोत सगातात!' अण्वंतीति श्रवा-आणाउववायवयणणिदेसे य चिटुंति, समानोदराः सोदराः, सोदरग्रहणात् अन्येऽपि ताव एकपित्रादयो छडिजंति सुई, न तु सोदराः। 'मातरं पितरं' सिलोगो ॥ १८५॥ मातापितरौ हि सुश्रूपाहावेताविदानी पुष्णाहि, एवं लोको भविष्यतीत्ययं पाश्च, अस्मिँस्तावद्यशः कीर्तिश्च KAR I PPIN A LIANIMALTIODPAHARITR SAIRATRAMEmailAUDIRTIC ॥१०६॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy