SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ धर्मादि श्रीसूत्रकव ताङ्गचूर्णिः ॥११॥ | वा न जानीते 'जेतेण परिविच्छिते' जयतीति जेता अतस्तेन जेत्रा, तेण जयएण, परि सबतो भावे समंता वाणादिभिरायुधैस्तैः कृतः परिविच्छिते, सब्बतो छिण्णमित्यर्थः, एवं सेहेवि अप्पुढे' सिलोगो ॥१६७।। अपुट्ठो णाम अप्पुदुधम्मो, अस्पृष्टो वा परीपहै, अदृष्टधर्मा इत्यर्थः, मिक्खूणं चरिया भिक्खुचरिया, कोविदो विपश्चित् न कोविदो अकोविदो, न तावत्परिपहोपसगैः विकोविदः, सो पव्ययंतो चिंतेइ भणति य-किं पयजाए दुकर काउंति ?, किं णिच्छियस्स दुकरं ?, णणु सीहबग्घेहिंवि | समं जुझिजति, संगामे य पविसिजति, अग्गिपडणं च कीरइ, एवं अदिट्ठपरीसहो सूरं मण्णति अप्पाणं तपःशूरं, जहा दबसंगामे कुंतासिवाणगहणेसु, युद्धे उबविते केइ परवलसदं सोऊण चेव णस्संति, केइ प्रवृत्ते प्रहताः अग्रहता वा, केइ मारिअंति, एवं भावसंग्रामेऽवि सूर मण्णति अप्पाणं जाय लूई ण सेवएत्ति, रूक्षः-मंजम एव, रूक्षत्वात् तत्र कर्माणि न लिप्यंति, रूक्ष|| पटे रजोवत् , तत्र केचित् दृष्दैव साधून जल्लादीहिं लिप्ताङ्गान् केचिदर्द्धकृते लोचे केचित्परिसमाप्ते केशान् उत्स्रष्टुं गतास्तत एव । यांति, उक्ता ओघउपसर्गाः । इदाणिं विभागशः उपदिश्यन्ते, तत्थोवसग्गा परीसहा य एगं चेव काउं उवदिस्संति 'जदा हेमंतमासम्मि' सिलोगो ॥१६८ ॥ यत्रातीव शीतं भवति वर्षबईलादयो वा तीब्रवाता भवंति, वातग्रहणात् सीघबग्घविरालोपाख्यान, यथा पोसे वा.माहे वा 'तत्थ मंदा विसीदति' तस्मिन् काले तत्र मंदा उक्ताः, विविधं सीदंति विसीदंति, अहो इमा सुदुक्करा पव्वआ, बहवो परीसहोवसग्गा विसधितव्या, ते एवं चिंतेंतासीयाभिभूया 'रद्वहीणा व खत्तिया' जहा परचलेण उच्छादिते रहे हितसारे य परवलकंने विलुप्यमाने वा, खत्तिओ णाम राया, सो जहा सोयति, एवं सेहोऽवि गिरग्गिगे रण्णे गुत्तावगुत्तावसधीसु मीतामिदुतो विचिंतेति-किमेवंविधाए पयजाए गहियाए ?, भणितो सीतपरीसहो, एष एवोपसर्गः, तत्पुरुषोऽयं ॥१०१॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy