________________
[१४] लोकोत्तमोऽर्हन् जगतां भवबाधाविनाशकः। .
अयेतेऽर्पण स मया कुकर्मगणहानये॥
ॐ ह्रीं लोकोत्तमाय अर्घ निर्वपामीति स्वाहा। विश्वाग्रशिखर स्थायी सिद्धलोकोत्तमो मया।
मह्यते मह सामन्दचिदानन्दसुमेदुरः॥
ॐ ह्रीं सिद्धलोकोत्तमाय अर्घ निर्वपामीति स्वाहा। रागद्वेषपरित्यागी साम्यभावबोधकः।
साधुलोकोत्तमोघेण पूज्यते सलिलाक्षतैः॥
ॐ ह्रीं साधुलोकोत्तमा अर्घ निर्वपामीति स्वाहा। उत्तमक्षमया भास्वान् सद्धर्मों विष्टपोत्तमः।
अनन्तसुखसंस्थाने यज्यतेऽभ्भोऽक्षतादिभिः॥ ॐ ह्रीं केवलिप्रज्ञप्तधर्मलोकोत्तमाय अर्घ निर्वपामीति स्वाहा।। सदाइन् शरणं मन्ये नान्यथा शरणं मम।
इति भावविशुद्धर्थमहयामि जलादिभिः॥
ॐ ह्रीं अर्हच्छरणाय अर्घ निर्वामीति स्वाहा। वजामि सिद्धशरणं परावर्तनपञ्चकं ।
भित्वा स्वसुखसन्दोहसम्पन्नमिति पूजये॥
ॐ ह्रीं सिद्धशरणाय अर्घ निर्वपामीति स्वाहा। आश्रये साधुशरणं सिद्धान्तप्रतिपादनैः। . न्यक्कृताज्ञानतिमिरमिति शुद्धया यजामि तम्॥
ॐ ह्रीं साधुशरणाय अर्घ निर्वपामीति स्वाहा।