SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ..CO = (सिद्ध शाक। हीं दुल विधान ------ LOO अथाष्टकम्. विमलशीतलसज्जलधारया, सविधबंधुरकेशरसारया। प्रथमबोधकसत्कजिनेश्वरम्, प्रवियजे नुतनाकनरेश्वरम् ॥१॥ ॐ ह्रीं स्वस्थानमाश्रितातीतानागतसिद्धाधिपतिभ्यो नमः स्वाहा, जलम् । इति समुच्चयमंत्रः । PROSPER अथ प्रत्येकमंत्राः CORTANT AN R ड ॐ हीं सम्यग्दर्शनज्ञानचारित्रेभ्यो नमः स्वाहा ॥१॥ ॐ हीं अस्तित्वधर्माय नमः स्वाहा । २। ॐ ही वस्तुत्वधर्माय नमः स्वाहा । ३। ॐ ह्रीं प्रमेयत्वधर्माय नमः स्वाहा । ४ । ॐ ह्रीं चेतनत्यधर्माय नमः स्वाहा । ५। ॐ ह्रीं अगुरुलघुत्वधर्माय नमः स्वाहा । ६ । ॐ हीं अमूर्तत्वधर्माय नमः स्वाहा । ७। ॐ हीं प्रदेशवत्वधर्माय नमः स्वाहा । ८ । ॐ हीं सम्यक्त्त्वधर्माय नमः स्वाहा ।९। ॐ हीं ज्ञानधर्माय नमः स्वाहा । १० । ॐ ह्रीं वीर्यधर्माय नमः स्वाहा । ११ । ॐ ह्रीं सूक्ष्मधर्माय नमः स्वाहा । १२ । ॐ हीं अवगाहनधर्माय नमः स्वाहा । १३ । ॐ हीं अव्याबाधगुणाय नमः स्वाहा । १४ । ॐ ह्रीं स्वसंवेदनज्ञानाय नमः स्वाहा ।१५। ॐ हीं अनन्तदर्शनादिचतुष्टयात्मकार्हद्भ्यो नमः स्वाहा । १६ । ॐ ह्रीं सम्यक्त्वादिगुणात्मकसिद्धेभ्यो नमः स्वाहा । १७ । ॐ ह्रीं पंचाचाराचार्येभ्यो नमः स्वाहा । १८ । ॐ ह्री रत्नत्रयप्रकाशपाठकेभ्यो नमः स्वाहा । १९ । ॐ ह्रीं स्वस्वरूपसाधकसर्वसाधुभ्यो नमः स्वाहा । २०।
SR No.010543
Book TitleSiddhachakra Mandal Vidhan
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages191
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy