________________
पू०
सिद्ध चक्र
" "
” ”
अथ पंचमपरिधिगताष्टविंशोत्तरशतदलपूजा ।
ऊर्ध्वाधोरयुतं सबिन्दु सपरं ब्रह्मस्वरावेष्टितम् ।
वर्गापूरितदिग्गताम्बुजदलं तत्संधितत्त्वान्वितम् ॥ अन्तः पत्रतटेष्वनाहतयुतं ह्रींकारसंवेष्टितम् ।
ॐ ह्रीं णमो सिद्धाणं सिद्धपरमेष्टिन् अत्रावतरावतर संवौषट्
अत्र तिष्ठ २ ठः ठः
अत्र मम सन्निहितो भव २ वषट्
"
निरस्त कर्मसम्बन्धं सूक्ष्मं नित्यं निरामयम् । वन्देहं परमात्मानममूर्तमनुपद्रवम् ॥ १ ॥ सकलामरेन्द्रसेव्यं ज्ञानामृतपान तृप्तनिजभावम् । संस्थापयामि सिद्धं कर्मनलदावमेघौघम् ॥ २ ॥
""
22
â
ह्रीँ मंडल विधान
देवं ध्यायति यः समुक्तिसुभगो वैरीभकंठीरवः ॥ १ ॥ (पुष्पं दत्वा स्थापनां कुर्यात् )
27
33
"
३३