________________
-(खिल चाही मंडल विधान) -
निजगुणाक्षयरूपसुधुपकैः स्वगुणघातिमलप्रविनाशनैः । विशदबोधसुदीर्घसुखात्मकं सहजसिद्धमहं परिपूजये ॥ ७ ॥ धूपम् परमभावफलावलिसंपदा सहजभावविभावविशोधया । निजगुणास्फुरणात्मनिरंजनं सहजसिद्धमहं परिपूजये ॥८॥ फलम्
WAAMARRIA
IN/
नेत्रोन्मीलविकाशभावनिवहैरत्यन्तबोधाय वै, सद्गन्धाक्षतपुष्पदामचरुकैः सद्दीपधूपैः फलै ।यश्चिन्तामणिशुद्धभावपरमज्ञानात्मकैरर्चयेत्, सिद्धःस्यात्तमगाधबोधममलं संचर्चयामो वयम् ।। ६ ॥ अर्धम् त्रैलोक्येश्वरवन्दनीयचरणाः प्रापुःश्रियं शास्वतीम्, यानाराध्य निरुद्धचण्डमनसः सन्तोपि तीर्थकराः। सत्सम्यत्कविबोधवीर्यविशदाव्याबाधताद्यैर्गुणै,
युक्तांस्तानिह तोष्टवीमि सततं सिद्धान् विशुद्धोदयान् ॥१०॥ पुष्पांजलिः ॐ ही असिआउसा नमः, इतिमत्रेणाष्टोतरशतं जाप्यं देयम् ।।