________________
(सिद्ध व्यक ह्रीं मंडल विधान -
1
--------
धूपं गन्धयुतं ददामि विविधं श्रेष्ठं फलं लब्धये । सिद्धानां युगपत्क्रमाय विमलं सेनोतरं वाञ्छितम् ॥ ॥ अर्घम ज्ञानोपयोगविमलं विशदात्मरूपम् । सूक्ष्मस्वभावपरमं यदनन्तवीर्यम् ।। कर्मोंघकक्षदहनं सुरवशस्यबीजम् ।
वन्दे सदा निरुपमं वरसिद्धचक्रम् ॥ १०॥ पुष्पांजलि: ॐ ह्रीं श्रहं असि आ उसा, इति मंत्रस्य पूर्ववदष्टोतरं शतं जाप्पं देयम् ।
NERABAR
RAMA
meaninainamitabhimaane
अथ जयमाला।
पणविधि परमेसुर णौमि जिणेसुर । नासियदुक्कियकम्ममलु॥ पुण अक्खिभि भत्तिय णियमणसत्तिय । सिद्धचक्कजयमालफ्लु ॥ घता तमालासमासंपडाशीसकेशा । खरा दारुणा लोयणारचवेषा ॥
..
.