________________
- सिलु यातही अडल विधान) -
ROTEINSAR
सर्वावगाहनगुणं म्बममाधिनिष्ठम् । सिद्धस्वरूपनिपुणं कमलं विशालम् ॥ सौगन्ध्यशालिवनशालिवराक्षतानाम् | पुंजैर्यजे शशिनिभेवरमिद्धचक्रम् ॥ ३ ॥ अक्षतान नित्यं स्वदेहपरिमाणमनादिसंज्ञम । द्रव्यानपेचममृतं मरणव्यतीतम् ।। मन्दारकुन्दकमलादिवनस्पतीनाम् । पुष्पैर्यजे शुभतमैर्वरमिद्धचक्रम् ।। ४ ।। पुष्पाणि ऊर्ध्वस्वभावगमनं सुमनोव्यपतं । ब्रह्मादिवीजसहितं गगनावभासम् ।। क्षीरान्नमाज्यवटकै रसपूर्णगोंः । नित्यं यजे चरुवरैर्वरसिद्धचक्रम् ॥ ५ ॥ नैवद्यम्
आतंकशोकभयरोगमदप्रशान्तं । निर्द्वन्द्वभावधरणं महिमानिवेशम् ।।
MERIENDS
.
.
JAB