SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट ४ ३४५ माणुस्सए भवे, किं परं मरणा कायस्स भेदा इओ चुता दो वि तुल्ला एगट्ठा अविसेसमणाणत्ता भविस्सामो। . १६५ २. आयारो, १११-३: सुयं मे आउसं ! नेणं भगवया एवमक्खायं-इहमेगेसि नो सण्णा भवइ, तं जहा~ पुरस्थिमाओ वा दिसाओ आगमो अहमंसि, दाहिणाओ वा दिसाओ आगओ अहमंसि, पच्चत्थिमाओ वा दिसाओ आगओ अहमंसि, उत्तराओ वा दिसाओ आगओ अहमंसि, उड्ढाओ वा दिसाओ आगओ अहमंसि, 'अहेवा दिसाओ' आगओ अहमंसि, अण्णयरीओ वा दिसाओ आगओ अहमंसि, अणुदिसाओ वा आगो अहमंसि, ..'सेज्ज पुण जाणेज्जा-सहसम्मुइयाए,परवागरणेणं, अण्णेसि वा अंतिए सोच्चा तं नहा..'अणु दिसाओ वा आगओ अहमंसि । १९८ १. आवश्यकचूणि, उत्तरभाग पृ०,१६६, १७० : सेणिओ सामि भणति-भगवं ! आणाहि, अहं कीस नरकं जामि ? केण वा उवाएणं नरकं न गच्छेज्जा ?सामी भणतिजदि कालसोयरियं सूणं मोएति' 'कालेवि णेच्छति, भणति मम गुणेण एत्तिओ जणो सुहितो नगरं च, को व एत्थ दोसोत्ति। तस्य पुत्तो सुलसो नाम ।' 'कालो मरितुमारद्धो एवं किलिस्सितूण मतो अहे सत्तमं गतो। ताहे सयणेण पुत्तो ठविज्जत, सो नेच्छति, मा नरकं जाइस्सामि, ताणि भणंतिअम्हे तं पावं विरिचिस्सामो, तुम नवरं एक्कं मारेहि सेसगं सव्वं परिजणो काहिति, तत्थ महिसगो दिक्खिओ कुहाडो य, रत्तचंदणेणं रत्तकणवीरियाहि य दोवि मंडिता, तेण कुहाडेण अप्पओ आहओ मणागं, मुच्छितो पडितो विलवति य, सयणे भणति-~-एयं दुक्खं अवणेह, न तीरतित्ति भणितो, कहं भणहअम्हे तं विरंचिहामोत्ति ?
SR No.010542
Book TitleShraman Mahavira
Original Sutra AuthorN/A
AuthorDulahrajmuni
PublisherJain Vishva Bharati
Publication Year
Total Pages389
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy